________________
८१४
न्यायकोशः। नक्षत्रं विष्णुदेवताकत्वात् वैष्णवशब्देनोच्यते इति पुरुषार्थचिन्तामणिः
(पृ० ३५४ )। वौषट्-देवोद्देश्यकहविस्त्यागः । अत्र शिष्टं तु वषट्शब्दे दृश्यम् । व्यक्तिः-१ पदार्थमात्रम्। यथा जात्यादिरपि व्यक्तिः। तल्लक्षणं च व्यक्ति त्वम् । तच्च प्रमेयत्वमेव (गौ० वृ० २।२।६६ )। एवं च सिद्धान्ते सर्वेषां पदार्थानां व्यक्तिः इति संज्ञा इत्याशयः । २ [ ख ] व्यक्तिर्गुणविशेषाश्रयो मूर्तिः ( गौ० २।२।६६ ) । इदं लक्षणं च जात्याकृतिशक्तिविषयव्यक्तेरेव इति विज्ञेयम् (गौ० वृ० २।२।६६)। व्यज्यत इति व्यक्तिरिन्द्रियग्राह्येति न सर्वद्रव्यं व्यक्तिः। यो विशेषगुणानां स्पर्शान्तानां गुरुत्वघनत्वद्रवत्वसंस्काराणामव्यापिनः परिणामस्याश्रयो यथासंभवं तद्रव्यम् । मूर्तिः मूर्च्छितावयवत्वादिति ( वात्स्या० २।२।६६.)। [ख ] जात्याकृतिसमानाधिकरणः संख्यादिभिन्नो यो गुणस्तदाश्रयः । यथा गवादि
य॑क्तिः । परे तु जात्याश्रयो द्रव्यम् व्यक्तिः इत्याहुः । अन्ये तु परिच्छिन्नपरिमाणस्याश्रयो मूर्तिः सैव व्यक्तेर्लक्षणम् इत्याहुः ( गौ० वृ० २।२।६६) । संख्यादिविशिष्टा व्यक्तिः इति मञ्जषाकृद्रक्ति । ३ पृथगास्मतारूप एकैकविशेष इत्यमरसिंह आह । ४ प्रकाशः ( प्रकटीभावः )।
५ जनः इति काव्यज्ञा आहुः। व्यक्त्यभेदः-[क] स्वाश्रयव्यक्तेरैक्यम् । इदं चाकाशत्वादेर्जातित्वे बाधकम् इति बोध्यम् (नील० १ पृ. ६) (दि० १ )। तदुक्तमुदयनाचार्यैः व्यक्तेरभेदस्तुल्यत्वं संकरोथानवस्थितिः । रूपहानिरसंबन्धो जातिबाधकसंग्रहः ॥ (कि० व० द्रव्यनि० ) इति । [ख ] एकव्यक्तिकत्वम् (दि. १)। एकाश्रयकत्वमित्यर्थः । स्वाश्रयनिष्ठभेदाप्रतियोग्याश्रयकत्वम् इति फलितोर्थः ( राम० १ सामान्यनि० पृ० ३५ )। अनुगमस्तु स्वप्रतियोगिवृत्तित्व स्वसामानाधिकरण्य एतदुभयसंबन्धेन भेदाविशिष्टान्यत्वम् इति । यथा आकाशत्वस्य व्यक्त्यभेदः इति आकाशत्वं न जातिः। अयं भावः बहुवृत्त्येकधर्मस्य सामान्यतया सर्वसिद्धत्वात् एकव्यक्तौ जातिरनभ्युपेया ( दि. १ सामान्यनि० पृ० ३४ ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org