________________
'यायकोशः।
७७३ व्याहन्तीति । यथा सोयं विकारो व्यक्तरपैति नित्यत्वविरोधादपेतोप्यस्ति विनाशप्रतिषेधान्न नित्यो विकार उपपद्यते । इत्येवं हेतुर्व्यक्तेरपेतोपि विकारोस्तीत्यनेन स्वसिद्धान्तेन विरुद्ध्यते । कथम । व्यक्तिरात्मलाभः । अपायः प्रच्युतिः । यद्यात्मलाभात्प्रच्युतो विकारोस्ति नित्यत्वप्रतिषेधो नोपपद्यते । व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत्खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेरुपपत्तिः । यदात्मलाभात्प्रच्यवते तदनित्यं दृष्टम् । यदस्ति न तदात्मलाभाच्यवते । अस्तित्वं चात्मलाभात्प्रच्युतिरिति च विरुद्धावेतौ न सह संभवत इति । सोयं हेतुर्यसिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति ( वात्स्या० १।२।६)। वृत्तिकार इदं सूत्रमित्थं व्यवृत । अत्र च सिद्धान्तं साध्यम् । प्रतिज्ञाय हि पक्षस्य सिद्धस्यान्ते साध्यमभिधीयते । तथा च साध्यमभ्युपेत्योद्दिश्य प्रयुक्तस्तद्विरोधी साध्याभावव्याप्त इति फलितार्थः । यथा वह्निमान् ह्रदत्वादिति । एतस्य साध्याभावानुमितिसामग्रीत्वेन साध्यानुमितिप्रतिबन्धो दूषकताबीजम् । न च तत्प्रतिपक्षाविशेषः । यतः तत्र हेत्वन्तरं साध्याभावसाधकम् । इह तु हेतुरेक एव इति विशेषः। साध्याभावसाधक एव हेतुः साध्यसाधकत्वेन त्वयोपन्यस्तः इत्यशक्तिविशेषोन्नायकत्वेन विशेषश्च ( गौ० वृ० १।२।६ ) (मु० २ हेत्वा० पृ० १६० ) इति । अत्रायमाशयः। वस्तुगत्या साध्याभावसाधके हेतावेव तव साध्यसाधकत्वभ्रमः इति स्थापनावादिनं प्रति भ्रमरूपाशक्तिसूचकत्वं विरुद्धस्य। न त्वेवं सत्प्रतिपक्षस्य इति विरुद्धसत्प्रतिपक्षयोर्भेदः ( दि० २ पृ० १६० ) इति। [ख] यो हनुमेये विद्यमानेपि तत्सजातीये सर्वस्मिन्नास्ति तद्विपरीते चास्ति स विपरीतसाधनाविरुद्धः । यथा यस्माद्विषाणी तस्मादश्वः इति (प्रशस्त० २ पृ० २९) । [ग] विपरीतव्याप्तिकश्च विरुद्धः ( वै० उ० ३।१।१५)। [घ] साध्याभावव्याप्तो हेतुः । यथा अयं गौरश्वत्वात् इति ( त० कौ० ) (त० सं० ) । अत्र च यत्र यत्राश्वत्वं तत्र तत्र गोत्वाभावः इति साध्याभावव्याप्तेः सत्त्वादश्वत्वं हेतुर्विरुद्धः । विरुद्धत्वज्ञानं च साक्षादनुमितिप्रतिबन्धकम् । गोत्वाभावव्याप्ताश्वत्ववत्ताज्ञाने सति गोत्वनिश्चयासंभवात् (त० कौ० २)। तेन हेत्वाभास
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org