SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ७५० न्यायकोशः। . अत्रेदमधिकं ज्ञेयम् । विग्रह एव समासलभ्यार्थस्य बोधकत्वं तत्रम् न तु समासे विग्रहार्थस्य । विग्रहलभ्ययोर्लिङ्गसंख्ययोर्व्यञ्जकवैधुर्येण प्रायशः समासाबोध्यत्वात् ( श० प्र० श्लो० ३२ पृ० ४. ) इति । केचिच्छाब्दिकाः वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति वदन्ति ( म० प्र० ४ पृ० ४३ )। अन्ये वैयाकरणास्तु समासादिवृत्तिसमानार्थकवाक्यविशेषः इत्याहुः । २ विशेषज्ञानम्। यथा अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः ( हरिवं० ) इत्यादी इति पौराणिका आहुः। ३ विस्तारः इत्यमरसिंह आह। ४ युद्धम् इति नीतिशास्त्रज्ञा आहुः। ५ देहः इति काव्यज्ञा वदन्ति । विघातः-ध्वंसः ( दि० १ ) । यथा विघ्नविघाताय मङ्गलम् (मु० १) · इत्यादौ । २ आघातः। विनः-समीहितक्रियास्वरूपप्रतिबन्धकम् । तच्च क्वचित् दुरितम् ( कि० व० ४ )। यथा सर्वे विघ्नाः शमं यान्ति विनेशस्तवपाठतः इत्यादौ । लक्षणं तु विघ्नत्वम् । तच्च मङ्गलनाश्यतावच्छेदकः अदृष्टनिष्ठो जातिविशेषः । विघ्नकारणं च मङ्गलाभावेतरविन्नप्रागभावनाशककारणकलापः (मू० म० १)। विचारः-१ विपरीतोद्भावकपरविजिगीषया न्यायप्रयोगः इत्यस्मद्गुरुचरणाः प्राहुः । यथा परार्थानुमानस्थले पर्वतो वह्निमान् धूमवत्त्वात् इत्यादि । अत्र च पर्वते वह्नौ साधनीये प्रतिवादिना पर्वतो न वह्निमान् इत्यादिविपरीतवाक्ये प्रयुक्त मध्यस्थस्य संशयो जन्यते । तन्निवृत्तिद्वारा प्रतिवादिपराभवार्थं वादिना पर्वतो वह्निमान इत्यादिप्रतिज्ञाघटितवाक्यप्रयोगरूपविचारः क्रियते इति विज्ञेयम् । २ तत्त्वनिर्णयः । ३ संदिग्धे वस्तुनि प्रमाणेन तत्त्वपरीक्षायां तदनुगुणो वाक्यसमूहो विचारः । विचिकित्सा-(दोषः) संशयशब्दवदस्यार्थीनुसंधेयः ( अमरः १ )। विच्छिन्नत्वम्-बलवता क्लेशेनाभिभवः ( सर्व० सं० पृ० ३५९ पात०)। विजयः—ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः । विजयो नाम कालोयं . सर्वकार्यार्थसाधकः ॥ ( पु० चि० पृ० १४८ )। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy