________________
न्यायकोशः ।
1
1
1
1
लिङ द्विधिधा विधिलिङ् आशीर्लिङ चेति ( तर्का० ) ( सि० चं० ) । तत्र विध्याद्यर्थबोधिका लिङ् विधिलिङ् । आशीर्मात्रबोधिका लिङ् आशीर्लिङ् । विध्यादयों लिङर्थास्तु विधिः निमन्त्रितत्वम् आमन्त्रितत्वम् प्रार्थना आश्रयत्वम् जन्यत्वम् अधीष्टः संप्रश्नः इत्यादयो ज्ञेयाः । अत्र सूत्राणि विधिनिमन्त्रणामाणाधीष्टसंप्रनप्रार्थनेषु लिङ् ( पा० सू० ३।३।१६१ ) हेतुहेतुमतोर्लिङ् ( पा० सू० ३ | ३ | १५६ ) आशिषि लिङ्लोटौ ( पा० सू० ३।३।१७३ ) इत्यादीनि विध्याद्यर्थपरत्वेन योज्यानि । अत्र वैयाकरणा आहुः । विधिनिमन्त्रणा मन्त्रणाधीष्टानां चतुर्णामनुगतप्रवर्तनात्वेन वाच्यता । उक्तं च भर्तृहरिणा अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ध्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया || (वै० सा० ल० पृ० १३२ ) इति । अत्रेदं बोध्यम् । प्रवर्तनात्वं च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् । तचेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः (वै० सा० पृ० १३३ ) इति । अत्र यथाक्रममुदाहरणानि प्रदर्श्यन्ते । तत्र ( १ ) विधावर्थे लिङ् यथा यजेत पचेत भवान् ग्रामं गच्छेत् इत्यादि । अत्र नव्यनैयायिकमते इष्टसाधनत्वादिकं विध्यर्थः ( श० प्र० श्लो० १०० ) इति । अत्रेष्टत्वं च समभिव्याहृतपदोपस्थापितकामना विषयत्वम् ( ग० व्यु० ल० ) (वै० सा० द० ल० पृ० १३३ ) । अत्राधिकं तु विधिशब्द व्याख्यानावसरे संपादयिष्यते । तत्तत्र द्रष्टव्यम् । द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्न साधनतात्वावच्छिन्नप्रतियोगिताकाभावो विध्यर्थः इति प्राचीननैयायिका आहुः । आचार्यस्तु आत्माभिप्रायो विध्यर्थः । पाकं कुर्याः पाकं कुर्याम् इति मध्यमोत्तम पुरुषयोर्लिङ् इच्छाविशेषात्मकाज्ञाध्येषणानुज्ञाप्रश्नप्रार्थनार्थकतया प्रथमपुरुषेपीच्छायामेकशक्तेरुचितत्वात् इत्याहुः (वै० सा० द० ल० पृ० १४५) । ( २ ) निमन्त्रितत्वे लिङ् यथा श्राद्धे भुञ्जीत भवान् इह भुञ्जीथास्त्वम् इत्यादि । ( ३ ) आमन्त्रितत्वे ( कामचारकरणे ) लिङ् यथा भवानि - हासीत पुत्रोत्सवे भवान् भुञ्जीत इत्यादि । ( ४ ) प्रार्थनायां लिङ् यथा भोजनं लभेयं धेनुं दद्यास्त्वमस्मभ्यम् भवति मे प्रार्थना व्याकरणमधीयीय इत्यादि । ( ५ ) आश्रयत्वे लिङ् यथा हृदो यदि धूमवान् स्यात्
७०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org