________________
७.३
न्यायकोशः। लक्ष्मीपूजापि तत्काले कार्या । [ख] आदिमाया शक्तिः इति वाममार्गीयाः शाक्ता आहुः । [ग] भगवदिच्छा इत्यन्ये संगिरन्ते । [घ] चित्प्रकृतिरपि इति माध्वाः संवदन्ते । एतन्मते लक्ष्मीरीशकोटिप्रविष्टा न तु जीवकोटिप्रविष्टा भगवदधीना च । तथा च श्रुतौ लक्ष्म्या यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम् इत्युक्त्वा मम योनिरप्स्वन्तः समुद्रे (ऋ० सं० ८।७।१।११-१२ ) इत्युक्तम् । [ङ] भगवदंशविशेषः इति वल्लभीया मन्यन्ते । २ शोभा । ३ कान्तिः ४ संपत्तिः । ५ स्थलपद्मम् । ६ हरिद्रा । ७ शमी। ८ वारयोषित् इति काव्यज्ञा आहुः । ९ पीडा । १० औषधम् इति भिषजो वदन्ति । लक्ष्यम्-१ लक्षणया बोध्योर्थः । तल्लक्षणं च लक्षणानिर्वाहकतात्पर्य
विषयत्वम् ( कृष्ण० )। यथा गङ्गायां घोष इत्यादौ गङ्गापदस्य लक्षणया बोध्यस्तीररूपोर्थो लक्ष्यो भवति । २ [ क ] यदुद्दिश्य लक्षणमुच्यते तत् । यथा गन्धवत्त्वं पृथिव्या लक्षणम् इत्युक्ते पृथिवी लक्ष्या । यथा वा लक्ष्यतावच्छेदकमात्रेण लक्ष्यसंकीर्तनमुद्देशः (त० को०) इत्यादौ च लक्ष्यशब्दार्थः । [ख] वेदान्तिनस्तु यावदन्यतो व्यावर्तनीयम् यावति चैकः शब्दो व्युत्पादनीयः तल्लक्ष्यम् इत्याहुः (प्र० प० पृ० २)। ३ ज्ञेयम् । ४ अनुमेयम् (त्रि०) । ५ वेधार्थमुद्दिश्यमानं शरव्यम् इति
काव्यज्ञा आहुः । लग्नः-१ संबन्धविशेषानुयोगी। संबद्धः इति यावत् । यथा कार्यविशेष
लग्नः इत्यादौ । २ . मेषादिराशीनामुदयः इति ज्योतिषज्ञा आहुः ३ प्रतिभूः ( जामीन ) इति व्यवहारशास्त्रज्ञा वदन्ति ( अमरका० २ शूद्र० श्लो० ४४ )। अत्रोदाहियते प्रसङ्गतः खादको वित्तहीनः स्याल्लमको वित्तवान् यदि ( स्मृति० ) ( वाच० ) इति । ४ लज्जितः । ५ स्तुतिपाठकः इति काव्यज्ञा आहुः । विवाहेपि लग्नशब्दं प्रयुञ्जन्ति
प्राकृतजनाः। लघुत्वम्-१ गुरुत्वाभावः (सि० च० १ पृ० ३ ) (प० च० पृ०१९)
(त० दी० १ पृ० ६) । यथा मृदु लघु चेदं द्रव्यम् इत्यादौ लघुत्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org