________________
६८४
न्यायकोशः। रसकर्म-स्वेदनमर्दनमूर्छनस्थापनपातननिरोधनियमाश्च । दीपनगगनग्रास
प्रमाणमथ जारणा पिधानम् । गर्भद्रुतिबाह्यद्रुतिक्षारणसंरागसारणाश्चैव । क्रामणवेधौ भक्षणमष्टादशधेति रसकर्म ॥ ( सर्व० सं० पृ० २०५
रसेश्व० )। रसनम्-(इन्द्रियम् ) [क] गुडे मधुरो रसः इति रसप्रत्यक्षासाधारणं
कारणम् ( त० कौ० १ पृ० १० )। यथा पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस (नै० ३।९४) इत्यादौ । एतच्च रसनं जलीयमिन्द्रियम् सर्वप्राणिनां रसोपलम्भकम् विजातीयावयवानभिभूतैर्जलावयवैरारब्धम् जिह्वाग्रवर्ति च (प्रशस्त० पृ० ४) (त० भा० प्रमे० पृ० २६) (त० सं० )। रसनस्य जलीयत्वे अनुमानं प्रमाणम् । तद्यथा रसनेन्द्रियं जलीयम् रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वालालोदकवत् .. सक्तुरसाभिव्यञ्जकोदकवद्वा इति ( सि० च० ) (मु० १ जलनि०
पृ० ७७ ) ( त० भा० प्रमेयनि० पृ० २६ )। [ख ] रसग्राहक __ महदिन्द्रियम् ( न्या० म० १ पृ० १४ )। रसाभासः—दोषविशेषयुक्तो रसः । यथा उपनायकादिगतशृङ्गारादी रसः ।
अत्रोच्यते अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ( सा० द० परि०
३ श्लो० २४७ पृ० ६७ ) इति । राका—(पौर्णमासी ) राका संपूर्णचन्द्रा स्यात्कलोनानुमतिः स्मृता (पु०
चि० पृ० ३१७ )। राक्षसः-(विवाहः) राक्षसो युद्धहरणात् ( याज्ञवल्क्य अ०१ श्लो० ६१)। रागः-१(दोषः ) [क] आसक्तिलक्षणो दोषः । यथा तृष्णा (वात्स्या०
. ४।१।३ ) । [ख] पुनः पुनर्विषयानुरञ्जनेच्छा ( प्रशस्त० २ । पृ० ३३ )। रागलक्षणं चोज्वलमणिनोक्तम् । सुखमप्यधिकं चित्ते
सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात्स राग इति कथ्यते ॥ इति ( वाच०)। [ग] सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो ग? रागः: ( सर्व० सं० पृ० ३६२ पात० ) ।
१४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org