________________
६६७
न्यायकोशः। ३ व्यापारजन्यत्वप्रकारकेच्छा। यथा याचमानः शिवं सुरानित्यादौ याच्या। धात्वर्थेच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया अन्वयः । व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयान्तार्थस्यान्वयः । तथा च सुरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रयः इत्यन्वयबोधः (ग० व्यु० का० २ पृ० ४५ )। शिष्टं तु प्रार्थनाशब्दव्याख्याने दृश्यम्
( श० प्र० श्लो० ७३ टी० पृ० ११२ )। याचितम्-विवाहाद्युत्सवेषु वस्त्रालंकारादि याचित्वा नीतम् ( मिताक्षरा
अ० २ श्लो० ६७)। यातयामः-प्रतिपदंशास्त्रयो भूताः पादश्चैकश्च तिष्ठति । यातयामः स
विज्ञेयो न हि भस्मनि हूयते ॥ ( पु० चि० पृ० ३१९)। याथार्थ्यम्-सत्यत्वम् वास्तविकत्वं वा। यापनम् - १ नयनशब्दवदस्यार्थीनुसंधेयः । २ कालादेः क्षेपणम् ।
३ निरसनम् । याम्यम्-भरणी (पु० चि० पृ० ३०६ )। यावत्-१ मर्यादा । सा च कालरूपा देशरूपा चेति द्विविधा। तत्र
कालरूपा सीमा यथा आरभ्य तस्यां दशमी तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम् इत्यादौ यावदर्थो मर्यादा । देशरूपा सीमा यथा काशीतः कौशिकी यावद्याति इत्यादौ यावदर्थो मर्यादा । २ अभिविधिः । यथा कार्तिकमारभ्य चैनं यावच्छीतं भवति इत्यादौ काशीतः पाटलिपुत्रं यावदृष्टो. देवः इत्यादौ च यावदर्थोभिविधिः । आशब्दोपि यावत्शब्दवदेव व्याख्येयः । किंतु तद्योगे पश्चमी साधुः (ग० व्यु० का० २ ख० २ पृ० ७४-७६)। अधिकं च मर्यादा अभिविधि एतच्छब्दव्याख्याने संपादितम् तत्तत्र द्रष्टव्यम् । यावत्वम्-१ अपेक्षाबुद्धिविशेषविषयत्वम् (त० प्र० २) । यथा
यत्समानाधिकरणा यावन्तोभावाः ( दीधि० २ चतु० ) इत्यादौ यावत्त्वम् । २ व्यापकत्वम् (ग० सिद्धा० )। यथा यावन्तो घटा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org