________________
न्यायकोशः। यमद्वितीया-कार्तिक शुक्लपक्षस्य द्वितीयायां तु नारद । यमो यमुनया .
पूर्व भोजितः स्वगृहेर्चितः । अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता
( पु० चि० पृ० ८३ )। यवनम्-पिष्टत्योदकमिश्रणम् (जै० न्या० अ० १० पा० १ अधि०११)। यागः- [क] प्रीत्यवच्छिन्नसमत्रकद्रव्यत्यागः। यथा पुष्पेण विष्णु
यजते इत्यत्र यजेरर्थः । अत्र प्रीतौ विष्णोराधेयत्वेन द्रव्ये च पुष्पादेरभेदेनान्वयः। तेन विष्णुनिष्ठप्रीतिहेतुर्यो मन्त्रकरणकः पुष्पाभिन्नद्रव्यत्यागः तद्वान् इत्याकारकस्तत्र बोधः । अथवा स्वत्वध्वंसजनकेच्छापर्यवसन्नस्य त्यागस्यैकदेशे स्वत्व एव पुष्पादेराधेयत्वेन तत्रान्वयः । तेन द्रव्येण विष्णुं यजते इत्यादौ द्रव्यस्य द्रव्याभिन्नत्वेन शाब्दान्वयासंभवेपि न क्षतिः ( श० प्र० श्लो० ७२ टी० पृ० १०८ )। अथवा विष्णुं यजत इत्यादी द्वितीयार्थ उद्देश्यत्वम् । तच्च तस्येदम् इत्यारोपज्ञानविषयत्वम् । देवतायाः स्वत्वोपगमे तु न दानत्वं यागत्वव्याप्यम् । होमत्वं यागत्व. व्याप्यम् इति सर्वजनसिद्धम् । देवपूजनमपि याग एव इति ( का० व्या० का० ४ पृ० ५)। [ख] देवतोदेशेन हविस्त्यागः ( म० प्र० ४ पृ० ५३ )। [ग] देवतोद्देश्यकद्रव्यत्यागात्मकेच्छाविशेषः (ग० व्यु० का० ३ पृ० ८१) । यथा दर्शपूर्णमासाभ्यां यजेत ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादौ च यज्धात्यर्थः । अत्रेदमधिकं ज्ञेयम् । दर्शपूर्णमासाङ्गानि प्रयाजादीनि । तत्र प्रयाजाश्च पञ्च समिधो यजति तनूनपातं यजति इडो यजति बहिर्यजति स्वाहाकारं यजति इत्येवंरूपाः श्रुत्युक्ताः ( कात्या० श्री० ३।२।१।१७ ) । अङ्गं द्विविधम् आरादुपकारकम् संनिपत्योपकारकं च । तत्राद्यम् प्रयाजः अनुयाजः सूक्तवाकः शंयुवाकः पत्नीसंयाजः इति । द्वितीयं अग्न्यन्वाधानम् इध्माबर्हिषोः संभरणम् इत्यादि। [१] देवतोद्देश्यकस्वस्वत्वसफलकस्त्यागो यागः इति वाचस्पतिमिश्रा आहुः । अत्र यागत्वं च देवतोद्देश्यकस्वस्वत्वध्वंसवद्रव्यविशेष्यकेच्छात्वम् इति संप्रदायः। अत्र देवतोद्देश्यकत्वं च देवतास्वत्ववद्विशेष्यकत्वम् । शब्दमयी देवता इति पक्षे तु तस्या इदम् . ८r न्या को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org