________________
६५८
न्यायकोशः।
लोकयोमर्तयोरेकदेशवृत्तित्वेपि न तादृशनियमभङ्गः । तयोरनिबिडत्वात्
इति (त० प्र० १ )। २ कठिनम् । ३ मूढम् इति काव्यज्ञा आहुः । मूर्तामूर्तगुणत्वम्- [क] कालवृत्तिवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । तेन
मूर्तमात्रवृत्तिसंख्यादी नाव्याप्तिः ( दि० गु० पृ० १९२ )। मूर्तामूर्तगुणाश्च संख्या परिमाणम् पृथक्त्वम् संयोगः विभागश्चेति ( भा०प० गु० श्लो० ८९)। [ख] द्रव्यत्वसमव्यापकतावच्छेदकजातिमत्त्वम्
(दि० गु० पृ० १९२ )। मूर्तिः–१ व्यक्तिवदस्यार्थीनुसंधेयः । परे तु संस्थानविशेषः तद्वान् । यथा - व्यक्तिर्गुणविशेषाश्रयो मूर्तिः (गौ० २।२।६६ ) इत्यादौ इत्याहुः । अन्ये तु
अवच्छिन्नपरिमाणस्याश्रयः इत्याहुः (गौ० वृ० २।२।६६ )। २ शब्दार्थों काव्यस्य मूर्तिः इति काव्यशास्त्रज्ञा वदन्ति (प्रतापरु०)। ३ प्रतिमा इति पौराणिकाः संगिरन्ते । ४ काठिन्यम् इति पदार्थविज्ञानिन आहुः ।
५ देहः इति काव्यज्ञजना जगुः। मूलप्रकृतिः-मूलं चासौ प्रकृतिश्च मूलप्रकृतिः । प्रधानपदेन वेदनीया
केवला प्रकृतिमूलप्रकृतिः । नासावन्यस्य कस्यचिद्विकृतिः। प्रकरोतीति प्रकृतिरिति व्युत्पत्त्या सत्त्वरजस्तमोगुणानां साम्यावस्थाया अभिधानात्
( सर्व० सं० पृ० ३११ सांख्य० )।। मृतः- (पारदः) आर्द्रत्वं च घनत्वं च तेजो गौरवचापलम् । यस्यैतानि न ___ दृश्यन्ते तं विद्यान्मृतसूतकम् ( सर्व० सं० पृ० २०४ रसेश्व० )। मृतान्तरः-योर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क तद्वदतु
साक्षित्वमित्यसाक्षी मृतान्तरः ॥ ( मिताक्षरा अ० २ श्लो० ६९)। मृदुत्वम्-१ अवयवसंयोगविशेषः ( त० दी० १ पृ० ६ )। २ स्पर्शविशेषः ( सि० च० )। यथा शिरीषपतेः कुरुकामिनीनां शरीरवया सह मार्दवेन ( भार० च० ) इत्यादौ। कोमलत्वम् इति काव्यज्ञा
वदन्ति । २ चित्रानुराधामृगरेवतीनक्षत्रवृत्तिधर्मः इति मौहूर्तिका आहुः। मैत्रम्-अनुराधा नक्षत्रम् ( पु० चि० पृ० ३५४ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org