________________
न्यायकोशः। ... ( ईशानसंहिता ) ( वाच० ) इति। अत्रायं प्रसङ्गोपात्तो विशेषः ।
भौतिकं च भूतारब्धम् । यथा पाञ्चभौतिको देहः इत्यादौ ( सां०सू० अ० ३ सू० १७)। अत्र स्थूलशरीरे विप्रतिपत्तिः । स्थूलशरीरं चातुर्नीतिकमित्येके । एकभौतिकमित्यपरे ( सांख्य० सू० अ० ३ सू० १८-१९)। सार्वभौतिकम् इति पूर्णप्रज्ञाचार्याः प्राहुः (ब्र० सू० भा० ३।१।२ )। सांख्यास्तु शरीरं न पाश्चभौतिकम् किं तु पृथिव्युपादानकमेव इत्याहुः । मायावादिवेदान्तिनस्तु तेजोबन्नात्मकमित्येवं ध्यात्मकमेव इत्यङ्गीचक्रुः । ३ सत्यम् । यथा भूतमप्यनुपन्यस्तं हीयते व्यवहारतः (याज्ञ० स्मृ० २।१९) इत्यादौ । ४ तत्त्वानुसंधानम् । यथा छलं निरस्य भूतेन (याज्ञ० स्मृ० २।१९) इत्यादौ । ५ पिशाचम् इति मात्रिका वदन्ति । यथा ब्रह्मविद्या क्षत्रविद्या नक्षत्रविद्या भूतविद्या सर्पविद्या ( छा० उप० ) इत्यादौ । भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म बलिहरणादि ग्रहोपशमनार्थम् इति । सा च भूतविद्या तत्रोत्तरतने दर्शिता। ६ कृष्णचतुर्दशी इति मौहूर्तिका आहुः । ७. प्राणी । ८ प्रधानम् । यथा भूतमियं ब्राह्मण्य
स्मिन्गृहे। ९ विपरीतम् । यथा भूतमाह। १० अतिक्रान्तकालः । -- यथा भूतो धात्वर्थः। ११ देवताविशेषः । यथा भूतेभ्यो बलिः । - १२ चेतनमात्रम् । यथा न हिंस्याद्भूतानि। १३ प्राप्तिवचनम् । यथा महद्भूतश्चन्द्रमाः । १४ उपमा । यथा काव्यभूतः । १५ उत्पन्नः । यथा देवदत्तस्य पुत्रो भूतः ( मनुस्मृ० ४।३२ मेधातिथिः टी० )।
भूतार्थवादः- ( अर्थवादः ) १ अतत्कालेपि तद्गुणज्ञापकः शब्दः । यथा
जरायामप्ययं शूरः इत्यादि ( सि० च० पृ० ३३ )। यथा वा राज्यभ्रंशेप्यमात्यैः अयं राजा इति प्रयुज्यते ( त० प्र० ख० ४
पृ० १२४ )। विधिसमभिव्याहाराभावेयमप्यर्थवादः संभवति इति . बोध्यम् (गौ० वृ० २।११६५) । मीमांसकास्तु प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको वादः । तदुक्तम् विरोधे गुणवादः स्यात् अनु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org