________________
६२८
न्यायकोशः। ( भा० ५० श्लो० ४२ ) इत्यादौ च सूर्यतेजसि विद्यमानस्य शुक्लरूपस्य . भास्वरत्वम् । अत्रोक्तं दिनकरभट्टैः भास्वरत्वं जातिविशेषः। स च तेजोरूप
मात्रवृत्तिः शुक्लत्वव्याप्यश्च इति विज्ञेयम् ( दि० १ तेजोनि० पृ० ७८ )। मिश्-(धातुः) प्रार्थनम् । यथा नृपमर्थ भिक्षत इत्यादौ ( श० प्र० ___ श्लो० ७३ टी० पृ० ११२ )। भिक्षा-१ याचनम् । ( ल० म०)। २ भक्षणीयमन्नम् । यथा भिक्षां . देहि त्वमर्थिभ्य इत्यादौ । अत्र भिक्षाशब्दस्य भक्षणीय इत्यर्थः ( श०
प्र० श्लो० १०० टी० पृ० १५६ ) । अत्र भिक्षाशब्दः कर्मसाधन . इति बोध्यम् । .. भिद्-(धातुः ) १ अन्यत्वेन ज्ञापनम् । अत्र ज्ञापनं च ज्ञानविषयता... प्रयोजकव्याप्तिपक्षधर्मता । तदाश्रयोसाधारणधर्म एव मिदादिकर्तृत्वा.
द्भेदक उच्यते। अन्यत्वप्रकारकानुमितिविषयतारूपधात्वर्थतावच्छेदकफलाश्रयो भिदाकर्मतया भेद्यः । एवं च पृथिवीतरेभ्यो भिद्यत इत्यादी पृथिव्यादेः कर्मतैव न केवलकर्तृता। २ भेदः । यथा पटाद्भिन्नम् घटाद्भिद्यते इत्यादौ धात्वर्थः। ३ विदारणम् । यथा भिद्यते हृदयग्रन्थिः इत्यादौ भिद्यते कुसूल इत्यादौ वा भिद्धात्वर्थः (ग० व्यु० का० ५
पृ० १११)। भिदा-भेदः ( अन्योन्याभावः )। भिन्नत्वम्-१ भेदानुयोगित्वम् । यथा घटः पटाद्भिन्नः इत्यादौ घटस्य
पटप्रतियोगिकभेदानुयोगित्वम् । एवम् अन्यत्वादयः शब्दाः स्वयं निर्वाच्याः । २ रोगविशेषनिष्ठो धर्मः इति भिषज आहुः। तदुच्यते भावप्रकाशे शक्तिकुन्तेषुखड्गाप्रविषाणैराशयो हतः । यत्किंचित्प्रस्रवेत्तद्धि भिन्नमित्यभिधीयते ॥ (वाच० ) इति । आशयः कोष्ठः । ३ विदारण कर्मत्वम् इति काव्यज्ञा आहुः । भुक्तिः--उपभोगः ( वहिवाट इति प्र०)। भुजिष्या-(दासी) पुरुषनियतपरिप्रहा भुजिष्या (मिताक्षरा अ० २।२९०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org