________________
न्यायकोशः ।
६१७
भजनम् — भजनं दशविधम् वाचा सत्यं हितं प्रियं स्वाध्यायः कायेन दानं
1
परित्राणं परिरक्षणं मनसा दया स्पृहा श्रद्धा चेति । अत्रैकैकं निष्पाद्य नारायणे समर्पणं भजनम् ( सर्व० सं० पृ० १३८ पूर्णप्र० ) ।
-
भट्टः – १ [क] वेदाभिज्ञः पण्डितः । [ख] चतुःशास्त्रज्ञः इति मालतीमाधवटीकाकार आह । [ग] मेधावी कृतविद्यः । यथा तुताताख्यो मीमांसकविशेषः । कुमारिलाख्यो मीमांसकः इत्यपि मीमांसकानुयायिन आहुः । तुतातकुमारिलाभ्यां भट्ट इत्युपनाम विद्ययार्जितम् इति विज्ञेयम् । भट्टमतं तु मीमांसावार्तिके मीमांसान्यायप्रकाशे भाट्टदीपिकादौ च द्रष्टव्यम् । कुमारिलस्याख्यायिका नारायणपण्डिताचार्यैर्मणिमञ्जय ( ५-६ सर्गे ) प्रतिपादिता तत्र दृश्या । २ क्षत्रियाद्विप्रकन्यायां भट्टो जातोनुवाचक: ( ब्रह्मवै ० पु० ) इति पौराणिका आहुः । भट्टाचार्यः — तुतातभट्ट उदयनाचार्यश्च । अत्र विग्रहः भट्टश्च आचार्यश्च भट्टाचार्यः इति । अत्रोच्यते नास्तिकानां निग्रहाय भट्टाचार्यो भविष्यतः इति ( वाच० ) । तत्रोदयनाचार्यस्तु न्यायतर्कग्रन्थेषु आचार्य इति व्यवह्रियते । स च किरणावली कुसुमाञ्जलिप्रभृतिग्रन्थद्वारेण परमात्मास्तित्वं प्रदश्ये नास्तिकानजयत् इति सुप्रसिद्धम् ।
1
1
भद्रा - ( सप्तमी ) शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर्भवेत् । आये पादे तु देवेन्द्र तदा सा भद्रतां व्रजेत् ॥ ( पु० चि० पृ० १०५ ) । भयम् – १ ( दोषः ) [ क.] अनिष्टहेतूपनिपाते तत्परित्यागा नई ताज्ञानम् ( गौ० वृ० ४।१।३ ) । [ ख ] अनिष्टविषयसाधनोपनिपाते तज्जिहासोनाशक्यता भयम् ( न्या० वा० ) । [ग] परतोनिष्टसंभावना । यथा व्याघ्राद्विभेतीत्यादौ बिभेत्यर्थः । अत्र भीत्रार्थानां भयहेतुः ( पा० सू० १।४।२५ ) इत्यनेनापादानसंज्ञा । तदर्थश्च भयार्थकधातुयोगे भयहेतुत्वेन संभावितमपादानम् इति । तथा च व्याघ्राद्विभेतीत्यादौ प्रयोज्यत्वप्रकारकत्वं पञ्चम्यर्थः । तस्यानिष्टसंभावनायामन्वयः । संभावितम् इत्युक्त्या शत्रुभ्रमेण मित्रादपि बिभेति इति वाक्यस्यापि प्रामाण्य७८ न्या० को ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org