________________
६१२
न्यायकोशः। ततो बृहस्पतिः किं कृतवान् । तदाह गत्वाथ मोहयामास रजिपुत्रान बृहस्पतिः । जिनधर्म समास्थाय वेदबाह्यं स वेदवित् ॥ वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान् परिज्ञाय हेतुवादसमन्वितान् ।। जघान शक्रो वज्रेण सर्वान् धर्मबहिष्कृतान् ( मत्स्यपु० अ० २४ )
( वाच० ) इति । ब्रह्म-१ वेदः। यथा तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ( मु०
१।११९)। यथा वा तेने ब्रह्म हृदा य आदिकवये ( भाग० १।१।१ ) इत्यादौ । २ तपः । ३ सत्यम् । ४ तत्त्वम् । ५ हिरण्यगर्भादयो जीवाः । ६ विप्रः । ७ ऋत्विग्विशेषः । यथा यज्ञस्य हैष भिषक् ब्रह्मा (श्रुतिः) इत्यादौ । ८ विष्कम्भादिषु पञ्चविंशो योगविशेषः इति मौहूर्तिका आहुः। ९ विषयभोगत्यागः । स चाष्टादशविधः । तदुक्तम् दिव्यौदरिककामानां कृतानुमतकारितैः। मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ( सर्व० सं० पृ० ६५ आई०) इति। १० परब्रह्म ( परमात्मा ) इति वेदान्तिनो वदन्ति । अत्राम्नायते । यद्वाचानभ्युदितम् येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ( केन० ४) । वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ( भाग० श२।११) इति । तस्य नवधा रूपं यथा । तर्काणामेव षण्णां यत् षड्विधं रूपमैश्वरम्। वैष्णवानामेकरूपं वेदानामेकमेव च ॥ पुराणानामेकरूपं तस्मान्नब विधं स्मृतम् । न्यायो निर्वर्णनीयं च यन्मतं शंकरोब्रवीत् ॥ नित्यं वैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः । सांख्यो वदति तं देवं ज्योतीरूपं सनातनम् ॥ मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम् । पातञ्जलोप्यनन्तं च वेदाः सत्यस्वरूपकम् ॥ स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम् (ब्रह्मवै० पु० अ० १०८ ) इति । अत्राधिकं तु परमात्मशब्दव्याख्यानावसरे संपादितं तत्र दृश्यम् । अत्र मध्वमते विष्णुरेव परब्रह्म । स चैक एव सच्चिदानन्दविग्रहः गुणपरिपूर्णः परमार्थतो जगदादिकारणम् सर्वान्तर्यामी खतत्रश्च इति विज्ञेयम् । रामानुजमते तु शेषशेषिभावाङ्गीकारेण विशेषः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org