SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ६०८ न्यायकोशः । 1 ( महाभा० मोक्षधर्मे ) इति । बुद्धेः सप्त गुणा यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ ( हेमच ० ) । बुद्धेर्वृत्तिः पञ्चधा । यथा प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ( पात० सूत्र ० पा० १ सू० ६ ) इति । बुद्धिक्षयकरा यथा शोकः क्रोधव लोभश्च कामो मोह: परासुता । ईर्ष्या मानो विचिकित्सा हिंसासूया जुगुप्सता || द्वादशैते बुद्धिनाशहेतवो मानसा मलाः ( कालिकापु० अ० १८ ) इति । अत्रेदं बोध्यम् । सर्वं जन्य - ज्ञानं त्वमनः संयोगादुत्पद्यते । अन्ये तु चर्ममनः संयोगादनित्यज्ञानमुत्पद्यत इति वदन्ति । अत्र ज्ञानसामान्यं प्रति त्वङ्मनः संयोगः कारणम् इति कार्यकारणभावो मन्तव्यः । अत्र प्रमाणं तु सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा ज्ञानाजननम् (मु० १।३ पृ० ११४ ) इति । बोधः – १ बुद्धिवदस्यार्थोनुसंधेयः । यथा शाब्दबोध इत्यादौ । २ देशविशेषः इति पौराणिका आहुः । २ जागरः इति वेदान्तिनो वदन्ति । बोधनम् — विलिख्य मन्त्रत्रणांस्तु प्रसूनैः करवीरजैः । मन्त्राक्षरेण संख्यातैहन्यात्तद्बोधनं स्मृतम् ॥ ( सर्व ० सं० पृ० ३७० पातञ्ज ० ) । बौद्ध: - ( नास्तिकः ) वेदो न प्रमाणम् इति यत्किंचिद्वेदविशेष्यकानाहार्य 1 1 1 निश्चयवान् ( मू० म० १ ) । यथां सुगतादिर्वौद्धः । अत्र व्युत्पत्तिः । बौद्धं बुद्धप्रोक्तशास्त्रम् वेत्त्यधीते वा बौद्धः इति । अत्र व्याकरणम् तदधीते वेत्ति वा (अणु) इति । तत्र बौद्धाचतुर्विधाः ( १ ) माध्यमिक : ( २ ) योगाचाराः ( ३ ) सौत्रान्तिकाः ( ४ ) वैभाषिकाच इति । ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति । चतुर्विधभावना च ( १ ) सर्वं क्षणिकं क्षणिकम् इति ( २ ) दुःखं दुःखम् इति ( ३ ) स्वलक्षणं स्वलक्षणम् इति ( ४ ) शून्यं शून्यम् इति च । ते च बौद्धा यथाक्रमं ( १ ) सर्वशून्यत्व ( २ ) बाह्यशून्यत्व (३) बाह्यार्थानुमेयत्व ( ४ ) बाह्यार्थ प्रत्यक्षत्ववादानातिष्ठन्ते ( सर्व० सं० पृ० १९ बौद्ध ० ) । तत्र माध्यमिकादीनां संक्षेपतो मतमुपन्यस्यते । तत्त्वचतुष्टये भगवतोपदिष्टे ( १ ) माध्यमिकाः तावदु I Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy