________________
न्यायकोशः।
५४७ प्रत्युत—(अव्ययम् ) [क] वैपरीत्यमात्रम्। [ख ] स्वस्वपक्षस्थापनाय परपक्षनिराकरणाय वोक्तस्य तद्वैपरीत्यभावः । यथा न दोषः पुनरुक्तोपि
प्रत्युतेयमलंक्रिया ( काव्याद० ) इत्यादौ ( वाच० )। प्रथमा–१ ( सुप् विभक्तिः ) [क] या विभक्तिस्तादात्म्यभिन्नखार्थ
धर्मिकप्रकृत्यर्थबोधं प्रति न स्वरूपयोग्या सा प्रथमा ( श० प्र० श्लो० ३६ टी० पृ० ७४ )। यथा नीलो घट इत्यादी घटपदोत्तरप्रथमा । विशेष्यवाचकपदोत्तरप्रथमा च स्वार्थैकत्वादिप्रकारकमेव प्रकृत्यर्थबोधं प्रति समर्था इति तत्र नाव्याप्तिः । द्वितीयादयः स्वार्थे कर्मत्वादी प्रकृत्यर्थस्यान्वयबोधं प्रति समर्थाः इति न तत्रातिप्रसङ्गः । प्रथमा तु विशेषणपदोत्तरस्था तादृशि तादात्म्ये तथान्वयं बोधयन्त्यपि न तादात्म्यभिन्ने तथा इति नाव्याप्तिः ( श० प्र० श्लो० ६३ टी० पृ०७४ )। [ख] धात्वर्थावच्छिन्नतिर्थस्यान्वयबोधं प्रति यदन्तनामोपस्थाप्यत्वं तन्त्रम् तादृशी सुप् प्रथमा। स्वर्गकामो यजेतेत्यादौ तिर्थस्येष्टसाधनत्वादेन प्रकृत्यर्थावच्छिन्नस्य यागादावन्वयः । किं तु केवलस्य । अतः तस्य प्रथमान्तनामानुपस्थाप्यत्वेपि न क्षतिः । चैत्रमैत्रौ स्त इत्यादौ च द्वन्द्वेनैव प्रथमान्तनाम्ना चैत्रस्योपस्थापनान्न व्यभिचारः ( श० प्र० श्लो० ६४ टी० पृ० ७४ )। प्रथमा त्रिविधा सु औ जस् इति । स्वादित्रिकान्यतमत्वं प्रथमात्वम् । एवम् अमादित्रिकान्यतमत्वादिना द्वितीयात्वादिकं निर्वाच्यम् इत्यप्याहुः ( श० प्र० श्लो० ६५ टी० पृ० ७६ )। अत्र प्रथमाया द्विवचनम् औ द्वितीयायाः पुनरौट् इति भेदो वैयाकरणैः कल्पितः ।
प्रयोगे त्वर्थानुसारेण ज्ञेयः । २ आद्या । ३ प्रधानम् । प्रथमाब्दिकम् – प्रथमाब्दे पूर्णे द्वितीयाब्दाद्यतिथौ क्रियमाणं श्राद्धम्
(पु० चि० पृ० २४)। प्रथा-कपालेष्ववस्थितस्य पुरोडाशस्य हस्तसंघट्टनेन सर्वेषु कपालेषु प्रसरणम्
(जै० न्या० अ० १० पा० १ अधि० ११ )। प्रदेशानुबन्धः-कर्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशानामात्मप्रदेशा. नुप्रवेशः प्रदेशबन्धः ( सर्व० सं० पृ० ७८ आई०)। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org