________________
न्यायकोशः।
५२१ वयवान्तरासंयोगिन्यवयवे वर्तमानः संयोगः प्रचयः। तेन परमाणुसंयोगो व्यणुकसंयोगो वा न प्रचयः इत्याहुः (दि० गु० पृ० २०५)।२ साहित्यम् ( कि० व० ५)। ३ चयनम् । यष्ट्यादिना वृक्षाग्रस्थानां पुष्पाणां प्रचयः इत्येव (सि० को ? कृद० पृ० ३४२)। अत्र व्याकरणनियमः। हस्तादाने रस्तेये ( पा० सू० ३।३।४०)। हस्तादाने तु घञ् । हस्तेन पुष्पप्रचाय इत्येव। चौर्ये तु अच् । प्रचय इत्येव । चौर्येण पुष्पादेः प्रचयः इति । ४ समूहः। ५ उपचय इति काव्यज्ञा आहुः । ६ उदात्तानुदात्तस्वरितेभ्यो व्यतिरिक्तश्चतुर्थः स्वर एकश्रुतिः । तां चाध्यापकाः
प्रचयः इत्याचक्षते ( जै० न्या० अ० ९ पा० २ अधि० ९)। प्रज्ञाज्योतिः-भूतेन्द्रियजयी योगिविशेषः (सर्व० सं० पृ० ३८४ पात०)। प्रज्ञापनम्-१ उदाहरणम् । एतदर्थे वात्स्यायनभाष्यं (१।२।७ ) द्रष्टव्यम्।
२ बोधनम् । प्रणतिः--
(नमस्कारः ) स्वापकर्षबोधक: करशिरःसंयोगादिव्यापारः । प्रणामःयथा पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा। वचसा मनसा
चैव प्रणामोष्टाङ्ग उच्यते॥ इति । बाहुभ्यां चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोयं प्रणामः स्यात्पूजासु प्रवरः स्मृतः ॥ इत्यादौ
च (वाच०)। प्रणिधानम् -१ सुस्मूर्षहा (स्मर्तुमिच्छया ) मनसो धारणम् ( वात्स्या०
३।२।४२)।२ मनसो विषयान्तरसंचारवारणम् (गौ० वृ० ३।२।४२ )। इदं च स्मृतेरुद्धोधकरूपं निमित्तं बोध्यम् । अत्र भाष्यम् सुस्मूर्षितलिङ्गचिन्तनं चार्थस्मृतिकारणम् इति ( वात्स्या० ३।२।४२ )। ३ योगिनस्तु चिन्तनविशेषरूपः समाधिविशेषः इत्याहुः । ४ भक्तिविशेषः ( पात० यो० सू० १।२३ )। ५ अर्पणम् । ६ कर्मणां फलत्यागः ( पात० यो० सू० २।१ )। ७ प्रयत्नः। ८ अभिनिवेशः इति काव्यज्ञा आहुः। ६६ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org