________________
न्यायकोशः। तायां तु नपुंसकमिति स्मृतम् इति ( शा० ति०)। पुमान् पुंसोधिके • शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेपुमान् पुंत्रियौ वा क्षीणेल्पे च विपर्ययः॥ इति च ( मनु० अ० ३ श्लो० ४९ )।२ मनुष्यत्वजातिविशिष्टमात्रम् (अमर० २।६।१)। सत्त्वप्रधानत्रिगुणकार्यः शब्द
संस्कारविशेषयुक्तः शब्दः पुमान् इति शाब्दिका आहुः ( वाच०)। पुराकल्पः-१ (अर्थवादः) [क] ऐतिह्यसमाचरितो विधिः ( वात्स्या०
२।१।६३ )। [ख] ऐतिह्यसमाचरिततया कीर्तनम् । यथा तस्माद्वा एतेन पुरा ब्राह्मणा बहिः पावमानं सामस्तोममस्तौषन् यज्ञं प्रतनवामहे इत्येवमादिः (गौ० पृ० २।१।६३ ) ( वात्स्या० २।१।६३ )। २ प्राचीनः कल्पः । यथा श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः । येनायजन्त यज्वानः पुण्यश्लोकपरायणाः ॥ इत्यादौ (भार० शान्ति० दानधर्मे० )। ३ बहुकर्तृकः विधिः पुराकल्पः (जै० सू० वृ० अ०६
पा० ७ सू० २६ )। पुराणम्-१ पुरातनम् । यथा पुराणपत्रापगमादनन्तरं लतेव संनद्ध
मनोज्ञपल्लवा ( रघु० ३।७ ) इत्यादौ । २ पश्चलक्षणात्मकः शास्त्रविशेषः । यथा वेदव्यासकृतान्यष्टादश पुराणानि । तथोक्तम् सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ इति । अष्टादशपुराणानां कर्ता सत्यवतीसुतः । पुराणानि च सात्त्विकराजसतामसभेदेन विभक्तानि पद्मपुराणे । यथा मात्स्यं कौमं तथा लैङ्ग शैवं स्कान्दं तथैव च । आग्नेयं च षडेतानि तामसानि निबोधत ॥ इति । वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा पानं वाराहं शुभदर्शने ॥ सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै इति । ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्मं राजसानि निबोधत ॥ इति ( पद्मपु० उ० ख० अ० ४३ )। तत्र प्रतिपाद्यानामेव सात्त्विकादिकारणत्वमाह । अग्नेः शिवस्य माहात्म्य तामसेषु च कथ्यते । ब्रह्मणस्तत्पुराणस्य माहात्म्यं राजसेषु च ॥ सात्त्विकेष्वधिकं तत्तद्विष्णोर्माहात्म्यमुत्तमम् । तथैव योगसंसिद्धा गमि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org