________________
न्यायकोशः।
४९१ कप्रतिबध्यतेत्यादिगादाधरीयहेत्वाभासलक्षणे पर्वतो महानसीयवह्निमानित्यत्र पर्वतो वह्निमान् इत्यनुमितेरपि तादृशानुमितित्वापत्त्या तत्रत्यबाधेव्याप्तिवारणाय साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकप्रकारताकपक्षविशेष्यकानुमितित्वव्यापकत्वम् इति विवक्षणे च उभयं प्रत्येकानतिरिक्तम् इति न्यायेन शुद्धवह्नित्वेपि साध्यतावच्छेदकतापर्याप्तेः सत्त्वेन पुनस्तदोषापत्त्या साध्यतावच्छेदकताव्यापकावच्छेदकताकप्रकारताकपक्षविशेष्यकानुमितित्वव्यापकप्रतिबध्यतेत्यादि विवक्षणीयम् । तेन
पर्वतो वह्निमान् इति ज्ञानीयप्रकारतारूपन्यूनधर्मव्युदासः इति । पर्यायः-१ [क] समानप्रवृत्तिनिमित्तकत्वे सति विभिन्नानुपूर्वीकत्वम् ।
यथा घटः करीरः कलशः इति पर्यायः । अत्र पर्यायत्वं च शक्यतावच्छेदकैक्ये सति विभिन्नशक्ततावच्छेदककत्वम् ( त० प्र० ख० ४ पृ० ८३ )। [ख] समानार्थबोधकं शब्दान्तरम् इति केचिदाहुः । २ अनुक्रमः । ३ प्रकारः । ४ अवसरः । ५ निर्माणम् । ६ द्रव्यधर्मविशेषः इत्यप्यन्य आहुः (.वाच० )। ७ अर्थालंकारविशेषः । पर्युदासः-[क] अन्योन्याभावः ( म० प्र० ४ पृ० ४८ )। यथा
घटः पटो न भवतीत्यादौ अब्राह्मणमानयेत्यादौ च नबर्थः । पर्युदासशब्दोन्योन्याभावे रूढः। पर्युदासे नञ् प्रसज्यप्रतिषेधे नञ् इति शब्दचिन्तामण्यादौ प्रयोगात् । प्राश्चन्तु पर्युदासः प्रसज्यप्रतिषेधश्च नन्विशेषसंज्ञे एवेत्याहुः । तन्मते पर्युदासत्वं चान्योन्याभावबोधकत्वम् इति विज्ञेयम् । अत्र प्राञ्चो नैयायिका आहुः । पर्युदासस्थले नबो लाक्षणिकत्वम् इति । नव्यास्तु तत्र शक्त्यैवार्थबोधकत्वम् इति प्राहुः (म० प्र० ४ पृ० ४८ )। अत्रोक्तमभियुक्तैः । प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नम् ॥ इति । तदर्थश्व प्रथमान्तप्रतियोगिवाचकपदसमभिव्याहृतेन समासघटकेन वा नत्रा (नञ् न एतदन्यतरेण शब्देन ) उत्तरपदार्थेन सह यस्यार्थस्यान्वयो बोध्यते सः इति । अत्र मणिकारा आहुः । नब्समासे अब्राह्मण१ अप्रधानतेति पदच्छेदः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org