________________
__ न्यायकोशः। किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ ( सांख्य० कौ० श्लो० १ टी० ) इति । कदम्बमुकुलन्यायः सूचीकटाहन्यायः इत्यादिश्च । शास्त्रप्रसिद्धस्तु यथा सविशेषणे हि वर्तमानौ विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायः
अध्यारोपन्यायः मानाधीना मेयसिद्धिः इतिन्यायः इत्यादि। न्यायशास्त्रम्-असाधारण्येन व्यपदेशा भवन्ति इति न्यायेन न्यायस्य परा
र्थानुमानापरपर्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया प्रधानत्वेन गौतममुनिप्रणीतशास्त्रस्य न्यायशास्त्रम् इति व्यपदेशो युज्यते । तथा अभाणि सर्वज्ञेन सोयं परमो न्यायः । विप्रतिपन्नपुरुषं प्रति प्रतिपादकत्वात् तथा प्रवृत्तिहेतुत्वाच्च इति (सर्व० पृ० २४४ अक्ष० )। • यथा गौतममुनिप्रणीतं प्रमाणप्रमेयसंशयप्रयोजन (गौ० १११।१) इत्या
द्यारभ्य हेत्वाभासाश्च यथोक्ताः (गौ० ५।२।२५) इत्येतत्पर्यन्तं पश्चाध्यायात्मकं सूत्रोपनिबद्धं न्यायदर्शनम् । तदुक्तम् कणादेन च संप्रोक्तं शास्त्रं वैशेषिकं महत् । गौतमेन तथा न्यायं सांख्यं च कपिलेन वै ॥ इत्यादि (पद्मपुराणे उत्तरखण्डे अ० २०७)। अस्य शास्त्रस्य प्रवृत्तिश्च त्रिविधा उद्देशः लक्षणम् परीक्षा चेति ( वात्स्या० १११।२ ) ( त०भा० पृ० १)। अधिकं तु न्यायशब्दव्याख्यानावसरे संपादितम् । एतच्छानस्य प्रयोजनं च निःश्रेयसप्राप्तिः । यदाह भाष्यकारः आत्मादेः खलु प्रमेयस्य तत्त्वज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं तस्य निर्वर्तकं हानमात्यन्तिकम् तस्योपायोधिगन्तव्य इत्येतानि चत्वार्यर्थ
पदानि सम्यग्बुध्वा निःश्रेयसमधिगच्छति ( वात्स्या० १।१।१ पृ० २)। न्यायसिद्धान्तः–न्यायो गौतमप्रणीतसूत्रसंदर्भरूपा तर्कविद्या । तत्र
सिद्धान्तः अबाधितार्थः ( म० प्र० पृ० ३)। यथा न्यायसिद्धान्तमञ्जरी इत्यादौ । नैयायिकस्य मनस इन्द्रियत्वम् पार्थिवावयव अवयवि
एतदुभयेषु च पाकः इति न्यायसिद्धान्तः इत्यादौ च । न्यायाभासः—यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायामासः सः (वात्स्या०
१।१।१) (न्या० वा० १ पृ० १५) (ल० म० ५४५)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org