________________
२८८
__ न्यायकोशः। गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैर्भूतमनुष्यदेवपितृषु ब्रह्माख्यानां । पञ्चानां महायज्ञानां सायंप्रातरनुष्ठानम् एकाग्निविधानेन पाकयज्ञसंस्थानां ... नित्यानां शक्तौ विद्यमानायामग्याधेयादीनां हविर्यज्ञसंस्थानाम् आमिष्टोमा८. दीनां च सोमयज्ञसंस्थानां क्रत्वन्तरेषु च ब्रह्मचर्यम् अपत्योत्पादनं च । .. ब्रह्मचारिणो गृहस्थस्य वा प्रामादहिनिःसृत्य वनेषु वासः वल्कलाजिन
केशश्मश्रुनखरोमधारणम् वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य वानप्रस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा संन्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थपरिसंख्यानाद्योगस्य साधनं प्रव्रजितस्य इति । दृष्टं च प्रयोजनमनुद्दिश्यैतानि
साधनानि भावप्रसादं चापेक्ष्यात्ममनसोः संयोगाद्धर्मोत्पत्तिः इति - (प्रशस्त० उ० पृ० ३५-३६)। . धर्मशास्त्रम्-धर्मप्रतिपादकं मन्वादिप्रणीतं शास्त्रम् । अत्रेदं बोध्यम् । । धर्मशास्त्रस्य कर्तारश्च मनुविष्णुयमदक्षाङ्गिहोत्रिबृहस्पत्युशनआपस्तम्ब
वसिष्ठकात्यायनपराशरव्यासशङ्खलिखितसंवर्तगौतमशातातपहारीतयाज्ञवल्क्यप्राचेतसादयः (हेमाद्रिखण्डे ब०)। आदिशब्देन च वृद्धदेवलसोमजमदग्निप्रजापतिविश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायनछागलेयजाबालिच्यवनमरीचिकश्यपा ग्राह्याः । अत्राह यमः मनुर्यमो वसिष्ठोनिर्दक्षो विष्णुस्तथाङ्गिराः। उशना वाक्पतिास आपस्तम्बोथ गौतमः॥ कात्यायनो नारदश्च याज्ञवल्क्यः पराशरः । संवर्तश्चैव शङ्खश्च हारीतो लिखितस्तथा ॥ एतैर्यानि प्रणीतानि धर्मशास्त्राणि वै पुरा । तान्येवाति
प्रमाणानि न हन्तव्यानि हेतुभिः॥ इति ( वाच० )। धर्माभासः-श्रुतिस्मृतिभ्यामुदितो यः स धर्मः प्रकीर्तितः। अन्यशास्त्रेषु . यः प्रोक्तो धर्माभासः स उच्यते ॥ ( देवीभाग०)। .
धातुः-१ वातपित्तकफास्त्रयो धातवः इत्यायुर्वेदविदः । २ रेतः इत्यपीति . भिषजः । ३ रसासृङमांसमेदोस्थिमज्जाशुक्राणि सप्त धातवः त्वक्चर्मा- दयोपि च इति शारीरकशास्त्रज्ञा आहुः। ४ हिरण्यं रजतं कांस्यं तानं
सीसकमेव च । रङ्गमायसरैत्यं च धातवोष्टौ प्रकीर्तिताः ॥ इति वैद्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org