________________
न्यायकोशः।
३७९ साध्यताख्यविषयताविशेषः । यथा घटं करोतीत्यादौ द्वितीयार्थः । अत्रायं विशेषो ज्ञेयः । काशान् कटं करोति काष्ठं भस्म करोतीत्यादौ काशकाष्ठपदोत्तरद्वितीययोरुपादानीयविलक्षणविषयतैवार्थः इति (ग० व्यु० का० २ ख० २ पृ० ६५)। २ कर्तृत्वम् । यथा अजां प्रामं प्रापयति शिष्यं शास्त्रं ज्ञापयति ब्राह्मणमन्नं भोजयति यजमानं मत्रं पाठयति घटं जनयति घटं नाशयति चैत्रः इत्यादौ अजादिपदोत्तरद्वितीयार्थः कर्तृत्वम् । अजां ग्रामं प्रापयति इत्यादी गतिनिरूपितमजानिष्ठं कर्तृत्वम् चाश्रयत्वमेव द्वितीयार्थः । अत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ( पा० सू० १।४।५२ ) इत्यनेन कर्तुः कर्मसंज्ञा विधीयते इति बोध्यम् । तथा च अजां ग्रामं प्रापयति इत्यस्य अजा प्रामं गच्छति चैत्रोजां ग्रामं गमयति इत्यर्थः। एवमुत्तरत्राप्यर्थ ऊह्यः । शिष्यं शास्त्रं ज्ञापयतीत्यादौ ज्ञाननिरूपितं शिष्यनिष्ठं कर्तृत्वं चाश्रयत्वमेव द्वितीयार्थः । घटं जनयतीत्यादावुत्पत्तिनिरूपितं घटनिष्ठं कर्तृत्वं चाश्रयत्वमेव द्वितीयार्थः । ब्राह्मणमन्नं भोजयतीत्यादौ भोजननिरूपितं ब्राह्मणनिष्ठं कर्तृत्वं च भोजनानुकूलकृतिमत्त्वमेव द्वितीयार्थः । यजमानं मत्रं पाठयतीत्यादौ पाठनिरूपितं यजमाननिष्ठं कर्तृत्वं च पाठानुकूल कृतिमत्त्वमेव द्वितीयार्थः । घटं नाशयतीत्यादौ नाशनिरूपितं घटनिष्ठं कर्तृत्वं च प्रतियोगित्वमेव द्वितीयार्थः । तस्य च कर्तृत्वस्य पूर्वोक्ताश्रयत्वकृतिमत्त्वप्रतियोगित्वात्मकस्य निरूपकतासंबन्धेन धात्वर्थेन्वयः इति प्राचीना आहुः । नव्यास्तु यत्राश्रयत्वं कर्तृत्वम् तत्राधेयत्वं द्वितीयार्थः । यत्रानुकूलकृतिमत्त्वं कर्तृत्वं तत्र कृतिजन्यत्वं द्वितीयार्थः । यत्र प्रतियोगित्वं कर्तृत्वं तत्रानुयोगित्वं द्वितीयार्थः । तेषां पूर्वोक्तकर्तृत्वानाम् आश्रयतासंबन्धेनैव तत्तद्धात्वर्थेष्वन्वयः इति प्राहुः । ३ विभागः । यथा गां पयो दोग्धि मैत्र इत्यादी गोपदोत्तरद्वितीयाया अर्थः । अत्रत्यो विषयस्तु दोहनशब्दव्याख्यानावसरे संपादितः । तत्रावलोकनीयः । ४ अभेदः । यथा स्तोकं पचतीत्यादौ द्वितीयार्थः। अत्र नामार्थधात्वर्थयोरभेदात्मकसंबन्धेन पदादनुपस्थितेनाप्यन्वयो भवतीत्यस्यास्वीकार एवाभेदो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org