________________
न्यायकोशः। त्रिस्पृशा-एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। त्रिस्पृशा नाम सा
प्रोक्ता ब्रह्महत्यां व्यपोहति ( पु० चि० पृ० १७६ )। त्रुटिः-१ व्यणुकं व्यणुकं वा । यथा परं वा त्रुटेः ( गौ० ४।२।१५)
इत्यत्र त्रुटिशब्दार्थः। तदुक्तम त्रुटेरवयवस्तदवयवो वा परमाणुरिति (गौ० वृ० ४।२।१५ )। त्रुटिश्च जन्यो द्रव्यावयवः । मीमांसकाश्चैवमाहुः । त्रुटावेवावयवधाराविश्रामात् त्रुटिरेव परमाणुरिति (दि. १ पृ० ६९)। २ त्रसरेणुत्रिकं भुङ्क्ते यः कालः सा त्रुटिः स्मृता ( भाग० ३.१२।६) इति बादरायणाचार्या आहुः । अत्रोच्यते अणुर्ती परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करम्यवगतः खमेवानुपतन्नगात् ॥ त्रसरेणुत्रिकं भुङ्क्ते यः कालः सा त्रुटिः स्मृता । तत्रिभागस्तु वेधः स्यात् तैत्रिभिस्तु लवः स्मृतः ॥ निमेषखिलवो ज्ञेय आम्नातास्ते त्रयः क्षणः इत्यादि ( भाग० ३।१२।५-७ )। तत्परस्य शतभागकालरूपा त्रुटिरिति गणका आहुः । अत्रोच्यते योक्ष्णोनिमेषस्य खराम-(३०) भागः स तत्परस्तच्छतभाग उक्ता । त्रुटिर्निमेषैधृति-( १८ )भिश्च काष्ठा तत्रिंशता सद्गणकैः कलोक्ता ॥ इति (सि० शि०)। क्षणद्वयात्मकः कालत्रुटिरिति भरत आह। द्वौ निमेषौ त्रुटिर्जेया अहोरात्रशब्दे दृश्यम् । ३ संशयः ।
४ अल्पम् इति काव्यज्ञा आहुः ( वाच० )। व्यणुकम्-त्रिभिर्यणुकैर्यदुत्पद्यते तत् (त० दी० १ पृ० ९) (दि० ११२)
(त० कौ० १ पृ० ३ ) ( त० भा० प्रमेय० पृ० २८ ) (सि० च० १ पृ० ५ )। तद्यथा गवाक्षरन्ध्रे तरणिकिरणस्थं निरीक्ष्यते । यद्रजः सर्वतः सूक्ष्मं व्यणुकं तन्निगद्यते ॥ इति ( सि० च० १ पृथिवी० पृ० ५.)। त्रिभिः परमाणुभिरेव व्यणुकम् इति महादेवभट्टा आहुः ( दि० ११२ पृथिवी० पृ० ६९)। संयुक्ताणुषट्वं व्यणुकमिति नास्तिका आहुः (प० मा० ) । तच्च जन्यद्रव्यावयवः इति ज्ञेयम् । त्र्यणुकरूपेर्थे त्रसरेणुपदमपि त्रिभिः सहितो रेणुस्त्रसरेणुः इति व्युत्पत्त्या प्रयोक्तुं युज्यते ( राम० १ पृथि० पृ० ६९ )। ४ न्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org