________________
२
.
न्यायकोशः।
अकस्मात् हेतुशून्यः कालः (गण०) । यथा अकस्मादयमागत
इत्यादी। अकारः-शून्यवचनः । (पु० चि० पृ० १०) अकारणगुणोत्पन्नगुणत्वम्-कारणगुणोत्पन्नावृत्तिर्गुणत्वसाक्षाद्व्याप्या च या
जातिस्तादृशजातिमत्त्वम् (दि० गु० )। तादृशजातिस्तु बुद्धित्व-सुखत्व
शब्दत्वादिः । अक्रिया-कर्माकरणम् । तत्रिविधम् । तदुक्तं छन्दोगपरिशिष्टे कात्यायनेन
अक्रिया त्रिविधा प्रोक्ता दिद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्ता
च तृतीया चायथाक्रिया । ( मिता० टी० बा० पृ० २५३) अःपादः-न्यायसूत्रकर्ता गौतमर्षिः । स हि प्रमाणप्रमेयादिषोडशपदार्थ
वादी पदार्थतत्त्वज्ञानान्मोक्षं मन्यते। १ अकारणगुणोत्पन्नगुणास्तु बुद्धयाद्यष्टकं भावना शब्दश्चेति । एते च विभुविशेष
गुणा इत्यप्युच्यन्ते । ( ५० मा० ) ( भा० प० गु० ) २ कारणगुणोत्पन्नत्वं चात्र स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् । तद्यथा-स्वं पटस्य
रूपं तदाश्रयः पटः तस्य समवायी तन्तुः तत्र समवेतो गुणस्तन्तो रूपं तेन जन्यत इति पटस्य रूप कारणगुणोत्पन्नं भवतीति बोध्यम् ।। ३ गुणत्वसाक्षायाप्यत्वं च संस्कारत्वान्यगुणत्वव्याप्याव्याप्यत्वे सति गुणत्वव्या
प्यत्वम्। ( दि० गु० ) • अत्र श्रूयते । गौतमो हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्यमिति प्रतिज्ञाय पश्चात् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवान्-इति पौराणिकी कथा । अत्रान्यदुच्यते-अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोर्थ इति पद्मपुराणम् । (वाच०) ।
* परममहत्त्वत्वादिकमादायातिव्याप्तिवारणाय साक्षादिति पदम् । ( दि० गु०) + अन्वयस्तु-संस्कारत्वान्यो यो गुणत्वव्याप्यस्तस्याव्याप्यत्वं तस्मिन्निति । अत्र संस्कारत्वान्येति विशेषणाभावे तु भावनात्वस्यगुणत्वसाक्षाद्वयाप्यत्वाभावेन भावनाया असंग्रहः स्यादतस्तद्विशेषणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org