________________
३३२
न्यायकोशः। विव चैत्रेण पच्यते इत्यत्रापि तृतीययैव कर्तृत्वमनुभाव्यते न त्वाख्यातेन तिङर्थकृतेर्धात्वर्थविशेष्यत्वनियमात् इत्याहुः ( श० प्र० श्लो० ९५ पृ० १४० )। शाब्दिकास्तु कर्ता कर्म च भावश्च आख्यातार्थः इत्याहुः । अनुकूलव्यापारमात्रमाख्यातार्थः इति भट्टमीमांसका मण्डनमिश्राश्चाहुः । एतन्मते केवलं फलं धातोरर्थः इति ज्ञेयम् ( श० प्र० श्लो० ९५ पृ० १४०)। कालः संख्यामात्रं सर्वत्राख्यातार्थः। पचतीत्यादौ धातुप्रतिपाद्यो विक्लित्त्यनुकूलव्यापारो यत्नं विनानुपपन्नः इति तेन यत्न आक्षिप्यते इति प्राभाकराः । रत्नकोशकृतस्तु आख्यातार्थ उत्पादना। सा चोत्पादकता सैव भावना । यथा पचतीत्यादावाख्यातस्य पाकमुत्पादयति इति विवरणात्तथात्वम् इत्याहुः ( चि० ४ ) ( श० प्र० पृ० १३९ )। एतन्मते व्यापारमात्रं धातोर्वाच्यार्थः इति ज्ञेयम् । एकत्वादिसंख्या वर्तमानादिकालश्च तिर्थः । यथा चैत्रस्तण्डुलं पचतीत्यादौ तिबर्थकृतावेकत्वरूप
संख्या वर्तमानकालश्चाख्यातेन प्रतीयते ( चि० ४)। तिथिः–चन्द्रार्कगत्या कालस्य परिच्छेदो यदा भवेत् । तदा तयोः प्रव
क्ष्यामि गतिमाश्रित्य निर्णयम् ॥ भगणेन समग्रेण ज्ञेया द्वादश राशयः । त्रिंशांशश्च तथा राशेर्भाग इत्यभिधीयते ॥ आदित्याद्विप्रकृष्टस्तु भागद्वादशकं यदा। चन्द्रमाः स्यात्तदा राम तिथिरित्यभिधीयते ॥(पु० चि० पृ० ३ विष्णुधर्मोत्तरे ) । खो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम्
( पु० चि० पृ० ३६ )। तिरोभावः—नाशः । सांख्यास्तु अनभिव्यक्तिस्तिरोभावः इत्याहुः । तु-(अव्ययम् ) १ पक्षान्तरम् । यथा आचारेण तु संयुक्तः संपूर्णफल
भाग्भवेत् ( मनुः अ० १ श्लो० १०९) इत्यादौ। २ समुच्चयः । यथा उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति ॥ ( मनुः अ० ११ श्लो० १२१) इत्यादौ । ३ पूजा । यथा माणवकस्तु भुङ्क्ते शोभनमित्यादो ( पा० सू० वृ० ८। १।३९)। अत्र सूत्रम् तुपश्यपश्यताहैः पूजायाम् (पा० सू० ८॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org