________________
२६८
न्यायकोशः। गुरु-१ वक्ष्यमाणगुरुत्वविशिष्टपदार्थः । २ प्रभाकराख्यो मीमांसकविशेषः । अत्र प्रभाकरस्य गुरुनामप्राप्ती आख्यायिका श्रूयते । अत्र तुनोक्तं तत्रापिनोक्तम् अतः पौनरुक्त्यम् इत्यत्र गुरोः संशये जाते तच्छिष्येण प्रभाकरेण तदसंनिधाने तत्पुस्तके तुना तुशब्देन अपिना अपिशब्देन इति पदच्छेदः कृतः । उत्तरकाले गुरुणा तदवलोकनेन केन ईदृशः पदच्छेदः कृतः इति पृष्टे अन्यशिष्यद्वारा प्रभाकरकृतत्वं निश्चित्य तस्य संशयापनोदकत्वात् गुरुः इति संज्ञा कृता इति (वाच०)। ३ निषेकादिक्रियाकर्तेति धर्मज्ञा आहुः । ४ सच्छास्रोपदेशकः आचार्यादिः गुरुरिति मुमुक्षवः । ५ दीर्घाक्षरं गुर्विति वृत्तशास्त्रज्ञाः । ६ सुराचार्य इति पौराणिकाः । ७ बृहस्पत्याख्यो नक्षत्रविशेष इति ज्योतिःशास्त्रज्ञाः । ८ पित्रादिर्जनो गुरुरिति काव्यज्ञा आहुः । स गुरुयः क्रियाः कृत्वा वेदमस्मै प्रयच्छति (मिताक्षरा अ० १ ३४) । ९ पञ्चकास्त्वष्टविज्ञेया गणश्चैकस्त्रिकात्मकः । वेत्ता नवगणस्यास्य संस्कर्ता गुरु
रुच्यते ।। ( सर्व० सं० पृ० १६२, नकुली० )। गुरुत्वम्-(गुणः) आद्यपतनासमवायिकारणम् (भा० ५० श्लो० १५५)
( त० सं० ) (त० व० पृ० २५०)। यथा रक्तिकमाषकतोलकत्वादि (दि. १)। आयत्वमिह स्वसमानाधिकरणपतनप्रतियोगिकध्वंसासमानकालिकत्वम् । द्वितीयपतनादीनां प्राथमिकपतनध्वंससमानकालिकत्वान्निरास इति भावः (नील० १ पृ० १४ )। पतनं नाम अधोदेशसंयोगानुकूलो व्यापारः। तच्च पतनं यथा वृक्षात्पर्णं पततीत्यादौ वृक्षविभागजनकव्यापारमारभ्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः। तत्र प्राथमिकव्यापारो गुरुत्वजन्यः । द्वितीयादिस्तु वेगजन्यः इति (वाक्य० १ पृ० ९) ( वै० ५।११७-१८ )। इदं गुरुत्वम् पृथिवीजलवृत्ति अतीन्द्रियं च । नित्यगतं नित्यम् अनित्यगतमनित्यम् (भा० ५० श्लो० १५४-१५५ )। गुरुत्वं पतनानुमेयम् । अधोवच्छेदेन संयुक्तसमवायात् । अनुमानप्रयोगस्तु संयोगासमवधानकालीना क्रिया गुणासमवायिकारणिका क्रियात्वात् संयोगजन्यक्रियावत् इत्यनुमानेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org