________________
न्यायकोशः।
२५७ शुक्तिरजतस्थले च रजतं न सत्। भ्रान्तिबाधयोरसंभवात् । नाप्यसत् । ख्यातिबाधयोरसंभवात् । बाधस्य प्रतियोगिपूर्वकत्वेनासतस्तदसंभवात् । किंतु शुक्त्यज्ञानपरिणामभूतं सदसयामनिर्वचनीयमपूर्व रजतमुत्पद्यते । तदेव च तत्र रजतज्ञानविषयः । तदुक्तम् सत्त्वे न भ्रान्तिबाधौ स्तो नासत्त्वे ख्यातिबाधने । सदसद्भ्यामनिर्वाच्याविद्याविद्यैः सह भ्रमः ।। इति। आविद्यैरविद्यापरिणामभूतै रजतादिभिः। प्रपश्वस्यापि अनाद्यविद्यापरिणामभूतत्वादनिर्वचनीयत्वमेवेति । रामानुजीयास्तु सत्ख्यातिमाहुः । सत्ख्याति म ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथमिति चेद्विषयव्यवहारबाधाद्धमत्वम् । तदुपपादयामः । पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानां विद्यमानत्वम् । अत एव शुक्तिकादौ रजतांशस्य विद्यमानत्वाज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात्तत्र न व्यवहार इति तज्ज्ञानं भ्रमः । विस्तरस्तु यतीन्द्रमतदीपिकायां तट्टीकायां च द्रष्टव्यः ( पृ० ९-१२ )। द्वैतवादिनां श्रीमध्वाचार्याणां सिद्धान्ते तु तत्र शुक्तिकादौ प्रतीतस्य रजतादेः असदेवेदं रजतं प्रत्यभात् इत्यादिना बाधोत्तरकालमसत्त्वानुभवादसता च संबन्धायोगान् न शुक्तिरूप्यादिना हक्संबन्धः । किंतु शुक्तिकादिसंनिकृष्टमेवेन्द्रियं दोषवशाच्छुक्तिमत्यन्तासद्जतात्मनावगाहते इति ( मध्वविजयटीका स० ५ श्लो० ६)। २ प्रशंसा। ३ प्रसिद्धिः । ४ कथनम् इति काव्यज्ञा आहुः ।
गणः-चतुर्थी तिथिः ( पु० चि० पृ० ८४ )। गणेशः-महेश्वरः ( पु० चि० पृ० १२६)। गतिः–१ गमनम् । यथा सूत्रस्येवास्ति मे गति: ( रघु० १।४ ) प्रण
यातिभूमिमगमद्गतिभिः (माघः) इत्यादौ । अत्रार्थे गतित्वं चोरक्षेपणादि
भिन्नत्वे सति उत्तरदेशसंयोगानुकूलक्रियात्वम् ( राम० १ पृ० ३४ )। . २ ज्ञानम् । यथा इत्यर्थो गम्यते मया इत्यादौ । अत्रार्थे ये गत्यर्थका
३३ न्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org