________________
- न्यायकोशः !
२५५
भवेज्जन्तुः पङ्गः सक्नोर्द्वयोर्वधात् ॥ इति । तदर्थश्च सक्नः कट्यादिगुल्फस्य कण्डरां कक्षास्नायुंम् आक्षिपेत् गमनादौ कम्पयेत् वधात् गमनादिक्रियाघातात् इति । तथा च एकपादविकलत्वे खञ्जः द्विपादविकलत्वे पङ्गुरिति भेदः । तस्यैव भेद: कलापखञ्जः इति । तल्लक्षणं च कम्पते गमनारम्भे खञ्जन्निव च लक्ष्यते । कपालखअं तं विद्यान्मुक्त
1
संधिप्रबन्धनम् ॥ इति ( वाच० ) ।
खण्डतिथिः — उदयस्था तिथिर्या हि न भवेद्दिनमध्यगा । सा खण्डा न व्रतानां स्यात्तत्रारम्भसमापनम् || ( पु० चि० पृ० ५० ) । खण्डप्रलयः—( प्रलयः ) [ क] कार्यद्रव्यानधिकरणकार्याधिकरणकालः ( न्या० म० ४ ) ( दि० ४ ) । अयमेवावान्तरप्रलयः इत्युच्यते । खण्डप्रलयाङ्गीकारे प्रमाणं वेदः धाता यथापूर्वमकल्पयत् इति ( त ०दी० १ पृ० १० ) ( त० प्र० ख० ४ पृ० १८ ) । खण्डप्रलय प्रकारस्तु दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते । तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते । एतच्चतुर्दशगुणमह ब्रह्ममिहोच्यते ( हरिवंशे अध्या० १९८-१९९) इत्यादिनोक्तः । स च तस्मादेवावगन्तव्यः । [ख] जन्यद्रव्यानधिकरणद्रव्य प्रागभावाधिकरणकालः । [ग] सर्वकार्यद्रव्यध्वंसः ( त० दी ० १ पृ० १० ) । यथा युगप्रलयः । [घ] चतुर्युगसहस्ररूपब्राह्मदिनावसाने भूम्यादिखण्डलयाधारः कालविशेष: ( वाच० ) । तदुक्तं सिद्धान्तशिरोमणौ वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्येोजनं भूभवभूतपूर्वैः । ब्राह्मये योजनमात्रवृद्धेर्नाशो भुव प्राकृतिकेखिलायाः ॥ इति । खर्विका — संमिश्रा या चतुर्दश्या अमावास्या भवेत्कचित् । खर्विकां तां विदुः केचिद्रताध्वामिति चापरे ।। ( पु० चि० पृ० ३३१ ) । खलेवाली — खले बलीवर्द बन्धनाय निखातो मेदिः खलेवाली ( जै न्या० अ० १० पा० १ अधि० ६ ) |
-
ख्यातिः – १ ज्ञानम् (मल्लि० मा० टी० ४/५५ ) । यथा ख्यातिं च सत्त्वं पुरुषान्यतयाधिगम्य वान्छन्ति तामपि समाधिभृतो निरोद्धुम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org