________________
૨૨૮
न्यायकोशः। यथा वा स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ( भा० ५० श्लो० १०४ ) इत्यादौ स्पार्शनप्रत्यक्षे कारणात्मकस्य स्पर्शस्योपकारः ( मुक्ता० गु० पृ० १५७ )। [ख] सहकारीभिः कारणस्य कार्योत्पादनार्थमानुगुण्यम् । यथा मीमांसकमते दर्शादियागस्य प्रधानापूर्वसाधने प्रयाजादीनामङ्गानां कलिकापूर्वसाधनद्वारा तदानुगुण्यम् । यथा
वा बौद्धमते कुर्वद्रूपतारूपस्य बीजादेरुच्छूनत्वस्य संपादनरूपातिशया• धानमुपकार इति ( वाच०)। ... उपक्रमः-१ आरम्भः । उपायज्ञानपूर्वकारम्भो वा । यथा ॐ ज्योतिरुपक्रमात्तु तथा मधीयत एके ॐ (ब्र० सू० १।४।१० ) इत्यादौ । २ तात्पर्यनिर्णायको हेतुविशेषः । यथा वेदान्तिनां मते उपक्रमोपसंहारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये ॥
इत्यादौ ( वाच० )। उपगतम्-द्रव्यादिस्वीकारद्योतकं पत्रम् ( पावती ) इति प्रसिद्धम् । . उपचयः-१ वृद्धिः । यथा अवयवोपचय इत्यादौ । २ उन्नत्तिः । यथा
स्वशक्त्युपचये केचित् परस्य व्यसने परे (माघः स० २ श्लो० ५७)
इत्यादौ । उपचारः-१ [क] सहचरणादिनिमित्तनातद्भावे तद्वदभिधानम् (वात्स्या०
१।२।१४ )। [ख] शक्यार्थत्यागेन लक्षणयान्यार्थबोधनम् । यथा मश्चाः क्रोशन्ति अग्निर्माणवक इत्यादौ । अत्र तु अन्वयानुपपत्तिरेवोपचारबीजम् । यथा आत्मकर्म हस्तसंयोगाच्च (वै० ५।१।६) इत्यादावात्मशब्दः शरीरावयवपर उपचारात् इति (वै० उ० ५।१।६) । तात्पर्यानुपपत्तिरेवोपचारे बीजमिति तु युक्तम् । २ ज्ञानम् । यथा तदर्थे व्यक्त्याकृतिजातिसंनिधावुपचारात्संशयः ( गौ० २।२।६१ ) इत्यादावुपचारो ज्ञानम् (गौ० वृ० २।२।६१ ) । ३ व्यवहारः । यथा स्मृतेरुपचारादन्यार्थदर्शनाच्च (शब० भा० ) इत्यादौ । ४ चिकित्सेति भिषजो वदन्ति। ५ पूजा सेवा धर्मानुष्ठानं चेति काव्यज्ञाः । ६ सादृश्यमित्यालंकारिका आहुः ( वाच० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org