________________
१३५
न्यायकोशः। मादायैव गतिः इति (न्या० म० ४ पृ० २४)। [घ] अव्यवधानेनान्वयप्रतियोग्यनुयोग्युपस्थितिः (चि०४ ) (तर्का० ४ पृ० १३ )। [3] यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोरव्यवधानेनोपस्थितिः (मु० ४ पृ० १८५)। [च] वृत्त्या (शक्तिलक्षणान्यतरसंबन्धेन) पदजन्यपदार्थोपस्थितिः। सा च स्वरूपसती शाब्दबोधहेतुः न तु ज्ञाता इति बोध्यम् ( न्या० म० ४ पृ० २४ ) (म० प्र० ४ पृ० ५७ )। २ प्रत्यक्षजनकः संनिकर्षः । यथा आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते ( भा० प० श्लो० ६५ ) इत्यादौ । आसनम्-स्थिरसुखमासनम् । तच्च पद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासनसोपाश्रयपर्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदादशविधम् ..
( सर्व० सं० पृ० ३७६ पातञ्ज०)। आसुरः-(विवाहभेदः ) आसुरो द्रविणादानात् ( याज्ञवल्क्य० अ० १
श्लो० ६१)। आसेधः-राजाज्ञया अवरोधः ( मिताक्षरा अ० २ श्लो० ५)। आस्तिकः-१[क] परलोकाद्यस्तित्ववादी । यथा सत्यवतीसुतो व्यासः । [ख] नरकभीरुरास्तिकशब्दवाच्यः (त० प्र० ख० ४ पृ० १०५)। आस्तिकास्तु वेदान्तिमीमांसकादयो बहवः नास्तिकेभ्यो विभिन्नमतिकाश्चति बोध्यम् । २ जरत्कारुमुनिपुत्र ऋषिविशेषः । आस्रवः-[क] औदारिकादिकायादिचलनद्वारेणात्मनश्चलनं योगपद
वेदनीयम् (सर्व० सं०. पृ० ७३ आहे ० ) । [ख] आस्रवः कर्मणां बन्धः ( सर्व० सं० पृ० ३६ आहे. )। आस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् इति ( सर्व० सं० पृ० ८० आई० )। आहार्यम्-१ ( प्रत्यक्षम् ) [क] स्वविरोधिधर्मधर्मितावच्छेदककं
खप्रकारकं ज्ञानम् । यथा निर्वह्निः पर्वतो वह्निमान् इति ज्ञानम् (ग० सामा० २ पृ० १९) । तथा हि स्वं वह्निः। तस्य विरोधी धर्मः वहयभावः । स एव धर्मितावच्छेदको यस्मिन् ज्ञाने तत् । किंच स्वं वह्निः स एव प्रकारो विशेषणं च यस्मिन् ज्ञाने तत् इति विग्रहार्थ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org