________________
१३१
न्यायकोशः। आलस्यम्-१ कृतेरभावः ( सि० च० १ पृ० ३ )। शरीरवाञ्चित्तगुरुत्वादप्रवृत्तिरालस्यम् ( सर्व० सं० पृ० ३५५ पातञ्ज०)। २
आलस्यं गुणविशेष इति केचिदाहुः। आलोकः-१ सूर्या दितेजःप्रकाशः । यथा गृह्णाति चक्षुः संबन्धादा
लोकोद्भूतरूपयोः ( भा० प० श्लो० ५६ ) इत्यादौ । २ दर्शनम् । यथा यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् ( शाकु० ) इत्यादौ । आलोचनम्-१ विशेषधर्मा दिना विवेचनम् । २ चाक्षुषज्ञानम् । सांख्यास्तु सामान्यविशेषशून्यतयेन्द्रियजन्यो निर्विकल्पकस्थानीयोन्तःकरणवृत्तिविशेष इत्याहुः ( वाच० )। आवरणम्-१ प्राप्तिप्रतिषेधः ( वात्स्या० १।२।८)। अविद्येति माया
वादिनो जगुः। ३ बाह्यं तम इति माध्याः। ४ आच्छादनमिति काव्यज्ञाः। आवापः-१ आनयनम् । २ आक्षेप इति केचित् । ३ संग्रहः। घटं नय गामानय इत्यावापोद्वापाभ्यामित्यादौ । ४ प्रधानहोम आवाप इति याज्ञिका आहुः ( वाच०)। ५ यस्त्वावृत्त्या बहुनुपकरोति स आवापः (जै० सू० वृ० अ० ११ पा० १ सू० १)। आविर्भावः--१ उत्पत्तिः । यथा मृदो घटस्याविर्भावः । सांख्यास्तु प्रकाशात्मिका अभिव्यक्तिराविर्भावः । यथा कूर्मशरीरादङ्गानामाविर्भाव इत्याहुः ( वाच० ) । इत्थं हि सांख्या मायावादिवेदान्तिनश्च वदन्ति । एकस्या मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते । न पुनरसतामुत्पादः सतां वा निरोधः इति । नैयायिकास्तु बुद्धिशब्दकार्यकालाकारसंख्यादिभेदात्कार्यस्य कारणाद्भिन्न
तया ( श्रीभाष्य० २१.१।१५ ) कारणादुत्पत्तिरिति प्राहुः । आवृत्तिः-१ पुनः पुनरभ्यासः। भूय एकजातीयक्रियाकरणमिति यावत् । यथा आवृत्तिरसदुपदेशात् (ब्र० सू० ४।१।१ ) इत्यादी श्रोतव्यो मन्तव्य इति श्रवणादीनामावृत्तिः। यथा वा आवृत्तिः सर्वशास्त्राणां बोधादपि गरीयसी (उद्भटः) इत्यादौ । २ स्वस्थानस्थितस्य पदस्य पदसमूहस्य वा पुनरनुसंधानम् ( दि. ४ पृ० १८८ )। यथा हलन्त्यम् (१।१।३) इति पाणिनिसूत्रस्यान्योन्याश्रयदोषवारणाय पुनरनुसंधानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org