________________
१२६
न्यायकोशः ।
( तादृशस्नेहस्योत्कृष्टत्वेन ) घृतादेर्दहनानुकूलत्वम् । सक्तसिकतादौ पिण्डीभावः संग्रह नामकः संयोगविशेषो द्रवत्वस्नेहकारित एव इति (वै० वि० २।१।२) (वै० उ० २।१।२ ) । आपो वायुविशेषसंयोगजन्या वायुविशेषरूपा एव न तु द्रव्यान्तरमित्याधुनिका हूणविद्याविशारदा वदन्ति । तन्न सह्यते नैयायिकैरित्यलं तदुपपत्तिदोषोपन्यासेन । आप्तः – [ क ] आप्तः खलु साक्षात्कृतधर्मा । ऋष्यार्यम्लेच्छानां समानं लक्षणम् । तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते । साक्षात्करणमाप्ति - स्तया प्रवर्तत इत्याप्त इत्यर्थः ( वात्स्या ० १ १/७ ) । अत्राप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् (न्या० बो० ४ पृ० १९ ) । [ ख ] प्रकृतवाक्यार्थयथार्थज्ञानवान् ( गौ० वृ० १/१/७ ) । यथा आप्तोपदेशः शब्दः ( गौ० १|१|७ ) इत्यादावाप्तः । [ग] यथाभूतस्याबाधितार्थस्योपदेष्टा पुरुषः (त० भा० पृ० १७ ) ( प्र० प्र० ) ( सि० च० ४ पृ० ३० ) । [घ] यथार्थवक्ता ( त० सं० ४ ) | यथा सत्यवतीसुतण्यास गौतमादिराप्तः । [ङ ] अनुभवेन वस्तुतत्त्वस्य कार्त्स्न्येन निश्चयवान् रागादिवशादपि नान्यथावादी य: स आप्तः इति चरके पतञ्जलिः ( ल० म० पत्र० २ ) । आप्तोपदेश: - ( प्रमाणशब्दः ) [क] यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्तः शब्दः [ख] प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः । अथवा आप्तो यथार्थ उपदेशः शाब्दबोधो यस्मात् ( गौ० वृ० १।१।७ ) । यथा ब्रह्मसूत्रन्यायसूत्रादिराप्तोपदेशः ।
1
आप्यम् – (नक्षत्रम् ) पूर्वाषाढा ( पु० चि० पृ० ३५३ ) । आप्यायनम् — कुशोदकेन जप्तेन प्रत्यणं प्रोक्षणं मनोः । वारिबीजेन
विधिवदाप्यायनं मतम् || ( सर्व० सं० पृ० ३७० पातञ्ज० ) । आभासः – १ ( निग्रहस्थानम् ) व्यभिचारादावसिद्ध्याद्भावनम् (गौ०वृ० ५/२/२२) । यथा पर्वतो धूमवान्बहेरित्यादौ वह्निः स्वरूपासिद्धः स्यादिति । निरनुयोज्यानुयोगप्रभेदोयमिति विज्ञेयम् ( गौ० ० ५।२।२२ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org