________________
न्यायकोशः। लक्षणाभावात् । न्यायाघटकत्वाच्च । किं तु न्यायाङ्गतयोपयुज्यन्ते (चि० २ पृ० ८३ ) ( गौ० वृ० १।१।३२) (वात्स्या०१।१।३२)। अवयवप्रयोगे विशेषो ज्ञेयः-केवलव्यतिरेकिण्यनुमाने प्रतिज्ञाहेतू तुल्यावेव। अन्वयव्यतिरेक्यनुमाने केवलान्वय्यनुमाने च यादृशाकारौ प्रतिज्ञाहेतू भवतस्तादृशाकारावेवेति यावत् । उदाहरणोपनयनिगमनानि तु भिद्यन्ते । यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यत्र यत् सात्मकं न भवति तत् प्राणादिमन्न भवति यथा घटः इत्युदाहरणम् । न चेदं जीवच्छरीरं प्राणादिमन्न भवति इत्युपनयः । तस्मान्न तथा इति निगमनम्
इति (त० कौ० २ पृ० १३ )। अवयवत्वम्-(न्यायावयवत्वम् ) [क] प्रतिज्ञाद्यन्यतमत्वम् ( गौ० वृ०
१।१।३२ ) ( न्या० म० २ पृ० २४) (न्या० बो० पृ० १५) (म०प्र० २ पृ० ३३)। प्रतिज्ञाद्यन्यतमत्वं प्रतिज्ञादिभेदपञ्चकाभाववत्त्वमित्यर्थः । प्रतिज्ञायां हेत्वादिभेदचतुष्टयसत्त्वेपि स्वभेदाभावाद्भेदपञ्चकाभाववत्त्वं संपद्यते । एवं हेतावपीति लक्षणसमन्वयः (म० प्र० २ पृ० ३३)। [ख ] अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनकवाक्यत्वम् (चि० अव०पृ०७६)। तदर्थश्चअनुमितेश्वरमं कारणं यः परामर्शः तस्य प्रयोजकं शाब्दज्ञानम् न्यायात्मकप्रतिज्ञादिपञ्चवाक्यजन्यं तावदर्थविषयकं विशिष्टवैशिष्ट्यावगाहिज्ञानम् समूहालम्बनात्मकं वा। तस्य जनकं शाब्दज्ञानम् प्रत्येकावयवजन्यज्ञानम् । तस्य जनकं वाक्यम् तत्त्वम् इति। [ग] न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वम् । न्यायान्तर्गतत्वं च स्वाविषयकप्रतीत्यविषयन्यायकत्वम् । न्यायत्वाश्रयत्वं वा। प्रतिज्ञोत्तरहेत्वादिघटितवाक्यपञ्चकानुपूर्वी विशेषावच्छिन्नभेदप्रतियोगितावच्छेदकत्वं वा। तादृशानुपूर्वीविशेषप्रकारकनिश्चयत्वसमनियतकारणतावच्छेदकविषयिताकत्वं वा । प्रतिज्ञाद्यन्यतमत्वं च प्रतिज्ञास्वायवच्छिन्नानुयोगिताकभेदप्रतियोगितावच्छेदकं यद्यत्तदवच्छिन्नप्रति
योगिताकभेदानुयोगितावच्छेदको यः प्रतिज्ञादिभेदपञ्चकानुयोगिताव- च्छेदकं यद्यद्रूपं तदवच्छिन्नानुयोगिताकभेदप्रतियोगितावच्छेदकीभूतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org