________________
न्यायकोशः। साध्याभावस्तत्र साधनाभावः । तथा च साध्याभावेन साधनामावस्य सिद्धावपि साध्यसिद्धौ न तस्योपयोगः । कथं तर्हि धूमादावन्वयव्याप्तिम विदुषोपि व्यतिरेकव्याप्तिज्ञानादनुमितिरिति चेत् । अर्थापत्तिप्रमाणा
दिति बोध्यम् । वेदान्तपरिभाषायां स्पष्टमेतत् । अर्थापत्तिसमः- (जातिः) [क] अर्थापत्तितः प्रतिपक्षसिद्धेरापत्ति
समः ( गौ० ५।१।२१ ) । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्बटवदिति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतोर्थापत्तिसमः । यदि प्रयत्नानन्तरीयकत्वादनित्यसाधादनित्यः शब्द इति अर्थादापद्यते नित्यसाधान्नित्यः इति । अस्ति त्वस्य नित्येन साधर्म्यमस्पर्शत्वमिति (वात्स्या०५।१।२१)। [ख] अर्थापत्त्याभासेन प्रतिपक्षसाधनाय प्रत्यवस्थानम् । अयमाशयः-अर्थापत्तियुक्तेनानुक्तमाक्षिपति । यथा-अनित्यः शब्द इत्युक्तादापद्यतेन्यन्नित्यम् । तथा च दृष्टान्तासिद्धिविरोधश्च । कृतकत्वादनित्य इत्युक्तादापन्नम् अन्यस्माद्धेतोर्बाधः सत्प्रतिपक्षो वा । अनुमानादनित्य इत्युक्ते प्रत्यक्षान्नित्य इति च बाधः (गौ० ० ५।१।२१)। [ग] अर्थापत्तिपुरस्कारेण साध्याभावोद्भावनम् । यथा अनित्यः शब्दः कार्यत्वादित्यादौ शब्दस्यानित्यसाधादनित्यत्वं यदि तदा अर्थापत्त्या सिद्धं नित्यसाधान्नित्यत्वमपि । एकतरावधारणे नियामकाभावादिति ( नील० पृ० ४४ )। [घ ] व्याप्तिं विना वादिवाक्यादर्थापेक्षाभिमानतः । विपरीतसमारोपमापत्तिसमं विदुः॥ ( ता० र० २ श्लो० १२० )। अर्थी–साध्यस्यार्थस्य निर्देष्टा ( मिताक्षरा० अ० २ श्लो० ८० )। अर्धोदयः-अमार्कपातश्रवणैर्युक्ता चेत्पौषमाघयोः । अर्धोदयः स विज्ञेयः
कोटिसूर्यग्रहैः समः ॥ (पु० चि० पृ. ३१६ )। अर्हन-सर्वज्ञो जितरागादिदोषत्रैलोक्यपूजितः । यथास्थितार्थवादी च
देवोर्हन्परमेश्वरः ( सर्व० सं० पृ० ५६ आहेत. )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org