________________
न्यायकोशः। २ अध्ययनकर्म आम्नायादि । यथा स्वाध्यायोध्येतव्यः (श्रुतिः) इत्यादौ खाध्यायशब्दस्यार्थः । ३ अर्थानुसंधानपूर्वकमत्रजपादिः इति नारदपञ्चरात्रविद आहुः । तदुक्तम् स्वाध्यायो नाम अर्थानुसंधानपूर्वको मत्रजपोवैष्णवसूक्तस्तोत्रपाठो नामसंकीर्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च ( सर्व० सं० पृ० ११७ रामानु० ) इति । ४ प्रणवगायत्रीप्रभृतीनामध्ययनं स्वाध्यायः ( सर्व० सं० पृ० ३६७ पात० )। स्वापः-१ [क] स्वप्नः । [ख] निद्रा इति काव्यज्ञा आहुः । [ग]
सुषुप्तिः । २ अज्ञानम् इति वेदान्तिन आहुः । स्पर्शाज्ञता इति मेदिनी
कार आह । ३ स्वप्नज्ञानम् ( कृष्णं० )। स्वाभाविकम् –यस्मिन्सति कारणविलम्बाद्विलम्बो यस्योत्पत्तौ न भवति
तस्य तत्स्वाभाविकम्। यथा न ह्यनेः स्वाभाविकादौष्ण्यान्मोक्षः संभवति । स्वाभाविकस्य यावद्रव्यभावित्वात् । जलस्य शीतस्पर्शः स्वाभाविकः
इत्यादौ ग्रन्थे स्वाभाविकशब्दस्यार्थः । स्वारसिकः-सकलजनसाधारणः (कृष्णं० )। सकलजनाभिप्रेतः । यथा
कश्चन सुष्टु शब्दप्रयोगः स्वारसिकः । स्वारसिकलक्षणा-( लक्षणा) अधुनातनतात्पर्यविषयीभूतार्थनिष्ठा लक्षणा ।
यथा वटे गावः शेरते इत्यादौ वटपदस्य वटसमीपे लक्षणा । गङ्गायां घोषः इत्यादौ घोषपदस्य मत्स्यादौ या लक्षणा सा स्वारसिकी। अत्र
व्युत्पत्तिः स्वस्य वक्तुः रसः इच्छा तदधीना लक्षणा इति । स्वार्थम्-१ (अनुमानम् ) [क] न्यायाप्रयोज्यानुमानम् (न्या० बो०५
पृ० १५)। अत्रार्थे स्वार्थशब्दस्य व्युत्पत्तिरर्थश्च स्वस्यार्थः प्रयोजनं साध्यसंशयनिवृत्तिरूपम् यस्मात् इति व्युत्पत्त्या स्वीयसंशयनिवृत्तिप्रयोजनकमनुमानम् (नील० २ पृ० २० ) इति । तच्च ज्ञानात्मकम् (न्या० बि० परि० २ टी० पृ० २१)। व्याप्तिपक्षधर्मतासंवेदनम् (न्या० ली. पृ० ५९) इत्यन्यत्रोक्तम् । [ख ] यत्तु स्वयमेव महानसादौ विशिष्टेन प्रत्यक्षेण धूमाग्योाप्तिं गृहीत्वा पर्वते धूमं पश्यन्वह्निमनुमिनोति तत्स्वार्थानुमानम् (त० भा० पृ० ११)। तच्चार्थज्ञानरूपम् न तु परार्थानुमानवच्छब्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org