________________
न्यायकोशः।
१०४१ द्रवत्वस्य । तथा सति द्रुतसुवर्णादिसंयोगे चूर्णादेः पिण्डीभावापत्तेः । हिमकरकादिभिः पिण्डीभावापत्तेश्च। अतः स्नेहस्यैवासाधारणकारणत्वम् । वस्तुतस्तु द्रुतजलसंयोगस्यैव पिण्डीभावहेतुत्वम् । स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात् । जले द्रुतत्वविशेषणात्करकादिव्यावृत्तिः (न्या० बो० १ पृ० ६)। अत्र प्रसङ्गतः स्नेहनविधिरुच्यते । स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च तां पिबेन्मर्त्यः किंचिदभ्युदिते रवौ ॥ स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते । तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम् ॥ द्वाभ्यां त्रिभिश्चतुर्भिर्वा यमकत्रिवृतो महान् ॥ ( भावप्र०) इति । अत्रोद्भटः अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । परोपकारनिरता मणिदीपा इवोत्तमाः ॥ इति । २ प्रेम इत्यालंकारिका वदन्ति । प्रेमरूपस्नेहश्च वत्सलरसस्य स्थायिभावः । स च रसो भरतसंमतः । तुदुक्तम् स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलता स्नेहः पुत्राद्यालम्बनं मतम् ॥ ( सा० द०
परि० ३ श्लो० २५१ ) इति । स्पन्दनम्-वायवभिभूतस्येव शरीरावयवानां कम्पनम् ( सर्व० सं० पृ०
१७० नकु० )। . स्पर्धा-पराभिभवेच्छा । यथा स्पर्धते इत्यादौ । स्पर्शः-१ ( गुणः ) [क] त्वगिन्द्रियमात्रग्रहणो योर्थः स स्पर्शः
(वै० उ० ३।१।१ ) (प्रश० पृ० १२)। स तु बायैकेन्द्रियग्राह्यः पृथिवीजलतेजोवायुवृत्तिः । अत्र विवेकः कठिनसुकुमारस्पर्शी पृथिव्या एव (भा० प० ) इति । तत्र वायुगतस्पर्शस्तु बहुविधः । तथा चोक्तम् वायव्यश्च गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः । उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ॥ तथा खरो मृदू रूक्षो लघुर्गुरुतरोपि च ॥ ( भार० शा० अ० १८१ ) इति । कठिनस्याप्युपलक्षणमिदम् । यथोक्तम् वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः । रूक्षः शीतस्तथैवोष्णः स्निग्धश्च विशदः खरः ॥ कठिनश्चिक्वणः श्लक्ष्णः पिच्छलो दारुणो मृदुः। एवं द्वादशविस्तारो वायव्यो १७१ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org