________________
न्यायकोशः। मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपोभिनिवेशः (सर्व०
सं० पृ० ३६४ पातञ्ज०)। अभिप्रायः—इच्छावदस्यार्थीनुसंधेयः (दि० गु०)। अभिभवः-१ [क] बलवत्सजातीयसंबन्धः । यथा सुवर्णे तेजोरूप
स्याभिभवः । तदुक्तम्-भूसंसर्गवशाच्चान्यरूपं नैव प्रकाशते इति (वै० उ० २।११७ ) ( दि. १।२ )( प० मा०)।[ख] बलवत्सजातीयग्रहणकृतमग्रहणम् । यथा सुवर्णगतरूपवृत्तिशुक्लत्वभावरत्वयोरभिभवः । सुवर्णगतरूपस्याप्यभिभव इत्येके ( वै० उ० ४।११९)। २ पराजयप्राप्तिरमिभव इति काव्यज्ञा वदन्ति । अभिमानः-१ ( दोषः ) अपकारिण्यकिंचित्करस्यात्मनि द्वेषः ( गौ०
वृ० ४।१।३ )। २ भ्रम इत्यस्मद्गुरुचरणाः ( भिकुशास्त्रिणः) प्राहुः । अभियोगः-परेण कृतस्यापराधस्य राज्ञे प्राविवाकाय वा आवेदनम् । (फिर्याद इति महाराष्ट्रभाषायां प्र०)। स चाभियोगो द्विविधः । तदुक्तं नारदेन-अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः। शङ्कासतां तु संसर्गात्तत्त्वं होढाभिदर्शनात् ॥ ( मिताक्षरा० अ० २ श्लो० ५)। होढाशब्देन लिङ्गमुच्यते । अभिलाषः-१ विषयतासंबन्धावच्छिन्नप्रीत्यनुकूल: प्रीतिव्यधिकरणो व्यापारः। यथा हरिभक्तिमभिलषतीत्यादावभिलषतेरर्थः (ल०म० १०२)।
२ (गुणः) अभ्यवहारेच्छा ( भोजनेच्छा) (प्रशस्त० २ वृ०३३)। अभिविधिः-१ अभिव्याप्तिवदस्यार्थीनुसंधेयः ( श० प्र० ११७)।
२ व्यापकत्वम् । यथा-आ सकलाद्ब्रह्मेत्यादावाङ्योत्योभिविधिरूपः संबन्धः पञ्चम्यर्थः। सकलव्यापकं ब्रह्म इति बोधः । अभिविधिर्द्विविधः । कालिकः दैशिकश्च । तत्राद्यो यथा-कार्तिक्याश्चैत्रं यावच्छीतमित्यादौ । अत्र चैत्रपदं तदन्त्यकालपरम् । एवं च कार्तिकीप्रभृतिचैत्रान्तकालव्यापकं शीतमिति बोधः । अत्र-कार्तिकपूर्वकालोत्तर-चैत्रोत्तरकाल
१
असताम् इति पदच्छेदः।
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org