________________
भ्यायकोशः। सं० ३।५।७ ) इत्यादौ पर्णताया अनारभ्याधीताया दर्शपूर्णमासरूपप्रकृतियागेन्वय इत्याहुः । तथा हि सामान्यविधेरस्पष्टत्वात्तस्य विशेषेणोपसंहारो भवति । तथा चोक्तम् सामान्यविधिरस्पष्टः संह्रियेत विशेषतः
( लौ० भा० टी० पृ० २३ ) इति । सामासिकम्- ( योगरूढं नाम ) समासात्मकं नाम । यथा कृष्णसर्पादि।
कृदन्तस्य पङ्कज इत्यादियोगरूढस्य सामासिक एवान्तर्भावः (श०प्र०
श्लो० २९ पृ० ३७)। सायम्-संध्याशब्दे दृश्यम् । सार्थकः-१ (शब्दः ) यादृशः शब्दः शब्दान्तरं सहकृत्यैव स्वस्य स्व
घटकस्य वा वृत्त्युपस्थाप्ययादृशार्थावगाहिबोधं प्रत्यनुकूलः स तथाविधेर्थे सार्थकः । यथा पटपाचकाद्याः प्रकृतयः सुप्तिङाद्याः प्रत्ययाः चादयो निपाताश्च स्वोपस्थाप्यार्थस्य बोधं नियमतः शब्दान्तरं सहकृत्य जनयन्ति। सार्थकः शब्दस्त्रिविधः प्रकृतिः प्रत्ययः निपातश्चेति । शशविषाणादिकः शब्दोपि शशीयत्वादिना विषाणादेरन्वयबोधमाधानस्तादृशविषयताक. बोधने सार्थक एव । परं त्वयोग्यः । वाक्यानि पुनः शब्दान्तरमसहकृत्यापि स्वोपस्थाप्यार्थस्य बोधं जनयन्ति इति न तत्रातिव्याप्तिः ( श० 'प्र० श्लो० ६ पृ०.७ ) । २ समूहः सार्थः इति काव्यज्ञा आहुः । सास्मितः-(समाधिः ) यदा रजस्तमोलेशानभिभूतं शुद्धं सत्त्वमालम्बनी
कृत्य या प्रवर्तते भावना तदा तस्यां सत्त्वस्य न्यग्भावाञ्चितिशक्तरुद्रेकाच्च
सत्त्वमात्रावशेषत्वेन सास्मितः समाधिः (सर्व० सं० पृ० ३५७ पात०)। साहचर्यम्-१ साहित्यम् । २ सामानाधिकरण्यम् (त० दी० ) (न्या०
बो०)। ३. समभिव्याहारः। साहसम्-सहसा क्रियते कर्म यत्किचिद्वलदर्पितैः। तत्साहसमिति प्रोक्तं
सहो बलमिहोच्यते ॥ ( मिताक्षरा अ० २ श्लो० २३० ) यथा विष
शस्त्रादिनिमित्तं प्राणव्यापादनादि ( मिताक्षरा अ० २ श्लो० १२)। . तदुक्तम् मनुष्यमारणं चौर्य परदाराभिमर्शनम् । पारुष्यमुभयं चेति
साहसं स्याश्चतुर्विधम् ॥ ( मिताक्षरा अ० २ श्लो० ७२)। १२८ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org