________________
प्रक्रियाकोश:
द्र० अखण्डशब्दः ।
* निवृत्तं खिलात् शून्यात् निखिलम् । निगड - पुन - १२२९ सांग, साथीना यगे मांध વાની શ્રૃંખલા.
द्र० अन्दुकशब्दः ।
* निगल्यते बध्यते अनेनेति निगड: । निगडित - ५ - ४३८ - धायेोही. द्र० कीलितशब्दः ।
* निगड्यते स्म निगडितः ।
निगण - ५ - ८३७ - होमनी धूमाडी.
होमधूम |
* नितरां गण्यते निगणः, 'युवर्ण' -१५।३।२८ ||
इत्यम् ।
निगम - ५ - ९७२ - नगर, मुख्य शा२. ० अधिष्ठानशब्दः ।
* नियत' गच्छन्ति अत्र निगमः, 'गोचरसञ्चर'|५|३|१३१ ॥ इति घः, वाचस्पतिस्तु- 'निगमस्तु पत्तनार्द्ध' इति विशेषमाह ।
निगम - ५ - ९८३ - मार्ग, २स्तो.
० अध्वनुशब्दः |
* निगच्छन्ति अनेन निगमः ।
निगरण-५-५८८-४8.
[] गल, कण्ठ |
* निगरति अनेन इति निगरणः । निगल - ५ - १२२९ - (शि. ११० ) - सांग. द्र० अन्दुकशब्दः । निगाल- पुं- १२४४- गणानी प्रदेश.
* निगिलति अनेन निगाल:, गलजत्रुसन्धिः, 'न्युदो ग्रः' |५|३|७२ || इति घञ | निगूढक - ५ - १९७३ - गली भग द्र० खण्डिन् शब्दः । * निगृहति स्म निगूढकः । fang-y-8402-242819, 2471812.
निरोध ।
* निग्रहणं निग्रहः ।
Jain Education International
३८९
निचोलक
निघण्टु - ५ - न.- २५८-२६५. [] नामसङ्ग्रह. ।
* नितरां वण्ठ्यन्ते एकत्र भाष्यन्ते शब्दा अनेन निघण्टुः। ‘भृभृतृत्सरि’–(उणा-७१६) ।। इति बहुवचनाद् उः पुंस्यम्, यद् वैजयन्ती - "नामशास्त्रे निघण्टुर्ना' व्यास्तु-' अर्थात् निघण्टयत्यस्माद्, निघण्टुः परिकीर्तितः । पुं- नपुंसकयोः स स्यात्' इति । निघस - यु - ४२३- भोजन, जावते.
द्र० अदनशब्दः ।
* न्यदनं निघसः ! 'सनद्यतनी - ' ।। ४|१७|| इलि अदेर्घः । निघ्न- ५ - ३५६-५२१श, पराधीन.
छ० नाथवत्शब्दः ।
* निहन्यते निघ्नः । स्थादित्वात, के 'हना हुना घ्नः' | १|११२|| इति धनादेशः । निचित-न.--१४७३ - पूर्णा', लरेलु .
द्र० आचितशब्दः । * निचीयते स्म निचितम् । निचुल - ५- ६७६ छाउ, उत्तरपट. [] निचोल, प्रच्छदपट, उत्तरच्छद । (नीचुलक) * निचोलति निचुलः । गौडस्तु - 'निचोलस्तु निचुलकम्' इति क्लीबमाह ।
निचुल - ५ - ११४५ - पाणमां तु नंतर.
हिज्जल, इज्जल, 'अम्बुज' |
* 'नेनेक्ति निचुलः, 'कुमुल' - (उणा - ४८७ ) इत्यले निपात्यते, निचुल्यते अम्बुनेति वा । (निचुलक) -५ २०-६७६-मोछाउ.
निचोल, प्रछदपट, निचुल, उत्तरच्छद * गौडस्तु - 'निचोलस्तु निचुलकमिति' क्लीव
माह ।
निचोल - ५-६७६- मोछाउ
0 निचोल, प्रछदपट, निचुल, उत्तरच्छद । (निचुलक) ।
* चुलिः सौत्रः, निचुल्यतेऽनेन निचोलो, येन तूलशय्यादि प्रच्छाद्यते ।
निचोलक - ५ - ७६७ - योगी, अंगणी, योद्धानुं સુતરાઉ અખ્તર.
For Private & Personal Use Only
www.jainelibrary.org