________________
निज
[] कूर्पास, वारवाण, कञ्चुक । * 'चुलिः सौत्रः' निचुल्यते निचालः के
निचोलकः ।
निज-पुं त्रि. ५६१-पातानु
[D] आत्मीय, स्व, स्वकीय |
* निजातो निजः, 'क्वचित्' |५|१|१७२ ॥ इति डः । नितम्ब -५-६०८-स्त्रीनी डेडनो पाछो लाग. [] आरोह |
* स्त्रीकंटेः पचाद्भागः, नितरां तनोति वि नितम्बः । 'बलिनितनिभ्यां वः' (उणा - ३१० ) ।। नितम्ब - ५-१०३३- पर्वतन मध्यलाग
[] मेखला, कटक |
* नितरां तनोति नितम्वः | 'वलिनितनिभ्यां' ( उणा - ३१७) इति वः ।
नितम्बिनी- स्त्री - ५०४-स्त्री.
द्र० अङ्गनाशब्दः ।
* प्रशस्तो नितम्बोऽस्ति अस्या नितम्बिनी । नितान्त-२० त्रि. - १५०६ - अतिशय, वायु . ० अतिमर्यादशब्दः ।
* निताम्यति स्म नितान्तम् । नित्य - त्रि. - १४५३ - नित्य, शाश्रत.
० अनश्वरशब्दः ।
* नियतं भव नित्यम् ।
नित्य - १०- १४७१ - नित्य, शाखत.
३९०
द्र० अजस्त्रशब्दः ।
* नियंत भयं नित्यम् | 'नव' ||३|१७॥ इति त्यच् ।
नित्यगति - ५ - ११०६ - वायु, पवन. द्र० अनिशब्दः |
* नित्यं गतिरस्य नित्यगतिः, सदागतिरपि । नित्ययौवना - स्त्री - ७१० - द्रौपदी.
द्र० कृष्णाशब्दः ।
* नित्य यौवनमस्या नित्ययौवना । निदाघ - २०- १५७ - ग्रीष्म ऋतु. द्र० उष्णशब्दः ।
Jain Education International
अभिधानव्युत्पत्ति
* निदह्यन्तेऽस्मिन् इति निद्रायः व्यञ्जनाद् वनि 'न्यदमेघादयः' |४|१|११२ || इति त्वम् | निदाघ-५-३०५- परसेवो, धाम, गरमी
[] स्वद वर्म ।
* निदद्यते अनेन अङ्गमिति निदायः । निदान - न.- १५१४-३२णु हेतु.
द्र० कारणशब्दः ।
* निर्दयते--जन्यते अनेन निदानम् एष धर्मवृत्तित्वेऽपि अजहल्लिङ्गः । 'निदिग्धिक' - स्त्री-११५७ मेठी गगली.
३० कष्टकारिकाशब्दः ।
निदेश-५ -२०० आजा, दुम
० अववादशब्दः ।
* नितरां देशन निदेशः ।
निद्रा - स्त्री - ७३- तीर्थ उरमां न प्रयते १८ दोप પૈકી ૧૫ મા દોષ- ધ
* निद्रा स्वाप इति पञ्चदशः । निद्रा - ३१३ - निद्रा, अंध,
३० तन्द्राशब्दः ।
* 'तन्द्रिः सादमोहनयो: ' सौत्रः तन्द्रयते तन्द्रा, तननं द्राति अस्यां वा तन्द्रिस्तन्द्रीत्यपि । निद्राण-सु-४४३-सुतेो.
शक्ति, सुप्त ।
* निद्राति स्म निद्राणः ।
निद्राण - त्रि. - ११२९ --श्रीडासु (पुष्प). [ संकुचित मीलित, मुद्रित । * निद्राति स्म निद्राणम् । निद्रालु ---४४२- अधनार
0 स्वप्नक्, शयालु ।
* निद्रातीत्येवं शीलो निद्रालु: । 'शीश्रद्धा'|५|३|३७|| इत्याङः ।
निधन - २० - ३२४- मृत्यु.
द्र० अत्ययशब्दः ।
* निवृत्त वनमंत्र निधनम् । पुंक्लीवलिङ्ग: । निधनाक्ष - ५ - १९०- (शे. ४० ) -
रहे..
द्र० इच्छावसुशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org