________________
निभ
प्रक्रियाकोशः
३९१ निधान-न.-१९२-मं२.
*निपिबन्ति अस्माद निपः । पुंक्लीबलिङ्गः। कुनाभि, शेवधि, निधि ।
स्थादित्वात् कः । * निधीयते एतदिति निधानम् । भुज्यादित्वात निपान-पु.--१०९२-64131, वा पासे ढारने कमणि अनटू ।
પાણી પીવાનું સ્થાન. (निधानेश)-पु-१९०-२व.
[] आहाव, अकृप । द्र० इच्छावसुदशब्दः ।
* नितरां पिबन्ति अत्र निपानम् , पुक्लीबलिङ्गः, निधि-धु-१९२-म २.
कृपस्य ममीपे शिलादिबद्धं पशुपानार्थ कुपोद्ध ताम्बस्थानम । निधान, कुनाभि. शेवधि ।
निपुण-धु-३४२-yिा, पी. * नियत धीयते निधिः, पुंसि ।
ट्र० अभिज्ञशब्दः । निधीश्वर--१०.०-ओ२२व.
* नियत पुणति शोभनकर्मवाद निपुणः । द्र० इच्छावमुशब्दः।
नियन्ध-y-२५७-विशेष अथ ने अनुसरना२(टी). * निधीनामीश्वर निधीश्वरः ।
* निबध्यते विशेषोऽस्मिन निबन्धः । निधुवन-.--.३७-ौथा
निवन्धन-१०-२५.७----तारन न. द्र काम केलिदाब्दः ।
उपनाह । * निधूयन्तेऽङ्गानि अत्र निशुवनम् ।
* वीणाया निधन न चमणोपनाद्यने म निध्यान-न.-५७७-ने.
उपनाहः, प्रान्ने यन तन्थ्यो नियमध्यन्ने वा । ट्र० अवलोकनशब्दः।
निबन्धन-4.-१५१३-२३१, हेतु. * निध्यायते निभ्यानम् ।
द्र० कारणाब्दः ।
निबध्नाति नियन्धनम | निनद-५-१३९०-११ वान.
निबह ण-.--३७०-हिसा. ट्र० आवशब्दः । * निनदन निनदः, 'नेन टगट'-।।५।३।२६।।
१० अपामनशब्दः ।
* निपूर्वाद बृहेब' हा निबह णम् । इति वाइट।
निबिट-.--१४४६-नि२.२. सान्द्र. निनाद-५-१३०.९.-२६, Mot.
द्र० अविग्लटाब्दः । ट्र० आवशब्दः ।
* निबिडम्, निबिरीसम बिडबी गसौनीरन्ध्रे च' * निनदन निनादः ।
७।९।१२०॥ इति साधू । निन्दा-श्री-२७१-निहा, 'यी.
निबिरीस-१०-१४४७-निरन्त२, सान्द्र . द्र० अपवादाब्दः ।
ट्र० अविग्लशब्दः । * निन्दन निन्दा ।
* निबिडम्, निचिरीसम्, 'बिडचिरीमो नीरन्ध्र निन्दु- स्त्री-५३१-सेना सता भी तi हाय । च' ७।१।१२९॥ इति साध् । તેવી સ્ત્રી.
निभ-.-३७८-७१, ४५८. * निन्दति आत्मान' निन्दुः । 'भृमृत-"
द्र० अधिशब्दः ।।
* नितरां तदिव भाति निभम । (उणा-७१६) इति बहुवचनाद् उः ।
निभ-५-१४६२-सभान, तुझ्य. निप-धुन.-1०१९-५८, ४२श.
द्र० अमाशब्दः। द्र० करीरशब्दः ।
* नियत भाति निमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org