________________
निभालन
निभालनन०- ५७७-ले ते.
० अवलोकनशब्दः | * निभाव्यते निभालनम् । निभृत-पु-४३१ विनया, नम्र. विनीत, प्रश्रित ।
* निभृतोऽचपलः ।
निमय - - ८७०-३२३२२, साहु, हो महल ४२वी.
परिदान, विनिमय, नैमेय, परिवर्तन, व्यतिहार, वैमेय
* निमान निमयः ।
निमित्त न.- १५१३- ४१२९५.
द्र० कारणशब्दः ।
* निमिनोति निमित्तम् । 'पुतवित्त' (उणा - २०४)
परावर्त्त',
इति निपात्यते । निमित्त - d. - ७७७ (शे- १४३) - निशान, आनु
लक्ष्य.
वेध्य, लक्ष्य, लक्षशख्यक | निमित्तवित्-५-४८२-ज्योतिषी, हेवन. द्र० आदेशिनुशब्दः ।
* निमित्तं वेत्ति निमित्तवित, नैमित्तनैमि
त्तिकावपि ।
निमीलन- 1 - ३२४ मृत्यु.
० अत्ययशब्दः ।
* निमील्यतेऽस्मिन्निनिन्द्रियैरिति निमीलनम् । निमीलन- २ - ५७८-धी ते.
निमेष ।
* निमील्यते निमीलनम् । निमीश्वर -५ -५२ तीर्थ ४२.
* परीषहोपसर्गादिनामनात् निमि: 'नमस्तु वा' (उणा - ६१३) इति उपान्त्यस्य वेत्वं स चासौ ईश्वरश्व निमीश्वरः ।
,
निमेष - ५७८ - धीते.
[D] निमीलन ।
* निमेषण निमेषः ।
३९२
Jain Education International
उत्सर्पिली ना १९ मा
अभिधानव्युत्पत्ति
निमेष - ५· - १३६ - नोपला. * निमेषोऽक्षिस्पन्दकालः ।
निमेषत- ५ - १२१३ - ( शे. १७५ ) - द्योत,
मागीओ.
द्र० खद्योतशब्दः ।
निम्न- न.- १०७१ - गंभीर, अॅड.
गंभीर, गम्भीर |
* नितरां मीयते निम्नम् । 'सुनिभ्यो माङो डित् ' ( उणा - १०९) इति नः, निमनति इति वा । निम्न-न. - १३६४- छिद्र, मित्र.
० कुहरशब्दः ।
* निमिमीतेऽत्र निम्नम् । 'सुनिभ्यो माङो हित्' (उणा - २६६ ) इति नः । निम्नगा - स्त्री - १०८०-नहीं.
० आपगाशब्दः । * निम्नं गच्छति निम्नगा । निम्ब-५ - ११३९ - सीडो.
द्र० अरिष्टशब्दः ।
* नयति रोगान् उपशम' निम्वः, 'डीनीबन्धि'( उणा - ३२५) इति निम्बः नित्र्यते सिध्यते वा । नियति- स्त्री- १३७९ - भाग्य.
[] विधि, दैव, भाग्य, भागधेय, दिष्ट । * नियम्यतेऽनया नियतिः । नियन्तु - ५ - ७६० - सारथि.
द्र० क्षत्तृशब्दः ।
* नियच्छति - नियन्त्रयति नियन्ता । नियम - ५ - ८२ - नित्य उर्भ, शौय-संतोपाहि પાંચ નિયમ.
* नियम्यते चित्तमेभिर्नियमः । नियम - ५ - ८४३ - नियम, व्रत.
पुण्यक व्रत । [ तपस् शे. १५३ ] । * नियम्यतेऽन्नाद्यत्र नियमः । नियमस्थिति - स्त्री - ८१-६ीक्षा, अवल्या. [ व्रतादान, परित्रज्या, तपस्या,
शि.]
For Private & Personal Use Only
[प्रत्रज्या
www.jainelibrary.org