________________
प्रक्रियाकोशः
३९३
निराकृतान्योत्तरत्व
___ * नियमे-व्रतेऽवस्थानं नियमस्थितिः । निरय-धु-१३५९ न२४. नियामक-धु-८७६-qा यावा शतिभान.
नरक, नारक, दुर्गति । पोतवाह, निर्याम ।
* निष्क्रान्तोऽयात्-अनुकूलदैवात् निरयः । * नियन्तु शक्नोति नियामकः ।
(निरयावलिका)-स्त्री-२४५-१२ ७५in पै४॥ ८भु नियुत-1०-८७३-(शि. ७७)-५ (स-या- Sin. वाय.)
निरर्थक--.-२६७-अर्थहीन मोल ते. 0 लक्ष ।
- अबद्ध, (असंबद्ध)। * दश अयुतानि नियुतम् ।
निरर्थक-न०-१५१६-निरथ ४, नाम. नियुद्ध-10-७९९-या यु६.
0 अन्तर्गडु । 0 (बाहुयुद्ध)।
* निर्गतमर्थात्-प्रयोजनात् निरर्थकम् । * तत् युद्ध बाहुभिर्ज नितम् , नियतं युद्धं | निरर्गल-१०-१४६७-(शि. 131)-अ २डित, नियुद्धम् ।
બાધા રહિત, नियुद्धभू-स्त्री-८०१--11, मयुद्धनी ४०यI. द्र० अनगलशब्दः । 0 अक्षवाट ।
निरवग्रह-५-३५५-२वत त्र, २१२०७४ी. नियोग-धु-२७७-आज्ञा, भ.
द्र० अपावृतशब्दः । ट्र० अववादशब्दः ।
* अवग्रहात्-नियन्त्रणात् निष्क्रान्तो निरवग्रहः । ** नियोजनं नियोगः ।
निरस्त त्रि. न०-२६७-तावणे मासेतुः नियोग-धु-१५२०-माजा, म.
* निरस्यते स्म निरस्तम् । विधि, मंगैष ।
निरस्त-त्रि.-७७९-नाणे मा. * नियोजन नियोगः ।
0 प्रहित, (क्षिप्त)। नियोगिन्-धु-७१९-भात्य सिवायना म ५२ * निरस्यते स्म निरस्तः । नीमेत भत्री.
निरस्त-१०-१४७४- २६ ४२, २ ४२. द्र० आयुक्तशब्दः ।
ट्र० अपविद्धशब्दः । * नियोगोऽस्ति अस्य नियोगी ।
___ * निरस्यते स्म निरस्तम् । नियोज्य-धु-३५९-या४२.
निराकरिष्णु-पु-३५० - निरा४२९५ ४२नार. द्र० किङ्करशब्दः ।
ना२. * नियोक्तुं शक्यो नियोज्यः ।
0 क्षिप्नु । निरङ्कुश-न.-१४६७ अश २डित, माया रहित.. * निराकरणशीलो निराकरिष्णुः । 'भ्राज्यलकृणू.द्र० अनर्गलशब्दः ।
निराकृण्-' ।५।२।२८॥ इति इष्णुः । * निष्क्रान्तमङ्कुशात् निरङ्कुशम् । निराकृत-१०-१४७३-निरा४२९१ रेसु, ४२९ निरञ्जना-स्त्री-२०५(श. ५८)-पावती.
द्र० अपविद्धशब्दः । ___ द्र० अद्रिजाशब्दः ।
* निराक्रियते स्म निराकृतम् । निरंतर-न.-१४४६-नि२ तर, घट्ट.
निराकृतान्योत्तरत्व-न-६७-भीगना पण विनानी द्र० अविरलशब्दः ।
પ્રભુની વાણીને ર મ ગુણ. * निर्गतमन्तरं व्यवधानमत्र निरन्तरम् । ___* निराकृतान्योत्तरत्व परदूषणाविषयता । अ ५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org