________________
निराकृति
निराकृति - ५ - ८५६ - स्वाध्याय विनानो ब्राह्मण. वेदहीन 1
आकृतेः - जातेः निष्क्रान्तो निराकृतिः । यत् स्मृति: "अनधीत्य तु यो वेदान्, अन्यत्र कुरुते श्रमम् स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः || ” 'निरीश' - ५ - ८९१- स.
द्र० कुटकशब्दः । निरीष - न.-८९१-४३ रहित ब
द्र० कुटकशब्दः ।
* निष्क्रान्ता ईषाऽस्माद् निरीषम् । निरुक्त - न . - २५४ - पहन विभाग उरते.
[ पदभञ्जन |
* वर्णागमादिभिः पदानां निर्वचनं निरुक्तम् । (निरुक्त) -१०-२५०
संग
निरुक्ति ।
निरुक्ति-स्त्री-२५०-वेमां
अंग
३९४
(निरुक्त)
* वर्णागमादिभिनिर्वाचन निरुक्तिः निरुक्तम् । निरोध-५-१५०८- मटाव अस्वी२. 0 निग्रह |
* निरोधनं निरोधः ।
निर्ऋति- स्त्री - १३८० - हरिद्रता. D अलक्ष्मी, कालकर्णिका । * निष्क्रान्ता ऋतेः सन्मार्गात् निर्ऋतिः ।
निर्ग - ५ - ९४७- देश.
द्र० उपवत्तनशब्दः ।
* निर्गम्यतेऽस्मिन् निर्ग', 'निगो' देशे' ६ | १।१३३ ॥ इति साधुः ।
निर्गुण्टी - स्त्री - ११४७ - (शि. १०३) - सिहुवार, નગોડનું ઝાડ.
द्र० निर्गुण्डीशब्दः ।
निर्गुण्डी - स्त्री - ११४७ - सिंहुवार, नगाउनु जाउ. सिंदुवार, 'सिंदुक, (सिंधुक ), इन्द्रसुरस, (इन्द्र•
Jain Education International
अभिधानव्युत्पत्ति
सुरिस) निर्गुण्टी, इन्द्राणिका, [निर्गुण्टी शि. १०३ ] * निष्क्रान्ता गुण्डाद् वेष्टात् निर्गुण्डी । निर्मन्थ-पुं - ७६- साधु, भुनि.
० अनगारशब्दः ।
* ग्रन्थात् द्रव्यात् निष्क्रातो निर्ग्रन्थः । निग्रन्थन - d. - ३७० - हिंसा.
द्र० अपासनशब्दः ।
* 'थुङ् कौटिल्ये' अनटि निर्ग्रन्थनम् । निर्घोष -५ - १३९९ - शह, ध्वनि.
द्र० आरवशब्दः । * निर्घोषण निर्घोषः । निर्जर - ५ - ८८ - देव.
द्र० अनिमिषशब्दः ।
* निष्क्रान्ता जराया निर्जराः सदा यौवनत्वात् । निर्जल -५ - ९५३ - पाणी विनानो देश
[] जङ्गल, [जाङ्गल शि. ८४ ] । * निर्गतं जल्मत्र निर्जलः । निर्झर -५ - १०९६ - जरा.
[] झर, सरि, उत्स, स्रुव, प्रस्रवण । * निर्झर्यति जलमंत्र निर्झरः । निर्झरिणी - स्त्री - १०८०- नही.
द्र० आपगाशब्दः ।
* निर्झरोऽस्ति अस्या निर्झरिणी । निर्णय-५ - १३७४ निर्णय.
[] निश्रय, अन्त । * निर्णयनं निर्णयः ।
निर्णिक्त-न. - १४३७- पाये, साई रामेलु शोधित, मृष्ट, धौत, क्षालित । * निर्णिज्यते स्म निर्णिक्तम् । निर्णेजक - ५ - ९१४- धोणी.
रजक । [धावक शि १८० ] । * निर्णेनेक्ति- क्षालयति निर्णेजकः धावकोऽपि । निर्दिग्ध - ५ - ४४९- अणवान, पुष्ट. द्र० असलशब्दः ।
* निर्देवि स्म निर्दिग्धः ।
For Private & Personal Use Only
www.jainelibrary.org