________________
निर्वाणिन
प्रक्रियाकोशः
३९५ निर्दिग्धिको-स्त्री-११५७-६॥ मायरी nी. ___* निष्पूर्वस्य यतणो णिचि निर्यातनम् । द्र० कण्टकारिकाशब्दः ।
निर्याम-५-८७६-वहा! यसाववाने शक्तिमान. * निर्दिह्यते निदि ग्धा, के निदिग्धिका ।
0 पोतवाह, नियामक । निदेश-५-२५७-मासा भ.
* निर्यामयति निर्यामः । ट्र० अववादशब्दः ।
निर्लक्षण-पु.-४३७-निशु. * निःशेषेण देशनं निर्देशः ।
0 पाण्डुरपृष्ठ ।
* निर्गतानि लक्षणानि अस्य निल'क्षणः । निर्बन्ध-पु-१५००-आद.
निर्लयनी-स्त्री-१३१५-(शि.११६) सापनी यणा. - अभिनिवेश । * निबन्धन निर्बन्धः ।
। अहिकोश, निर्वयनी, कञ्चुक ।
* 'नितरां लीयते निलयनी' इत्यन्ये । निर्बुसीकृत-न.-१९८३-छा। विनानु मनान,
निर्धयनी-स्त्री-१३१५.सापनीया. साई ४२ धान.
। अहिकोश, निलयनी, कञ्चुक । 0 पूत, 'बहुलीकृत' ।
___* नितरां लूयते निल्वयनी, 'विदन'-(उणानिर्भर-धु-१५०६-अतिशय, .
२७५) इत्यने निपात्यते । P० अतिमर्यादशब्दः ।
निवपण--.-३८७-हीन. * निःशेषेण भरोऽत्र निर्भरः ।
ट्र० अंहतिशब्दः । निर्मद-धु-१२२१-भविनानी थी.
* निरुप्यते निवपणम् , निर्वापणमपि । उद्वान्त ।
निर्वर्णन-1.-५७७-ने ते. * निर्गतो मदोऽस्य निर्मदः ।
द्र० अवलोकनशब्दः । निर्मन्थदारु-न.-८२५-१२शिने साथी ___ * निवर्ण्यते निवर्णनम् । અગ્ર ઉત્પન્ન થાય તે.
निर्वहण-1०-१५१४-समाप्ति. 0 अरणि ।
निष्ठा । * अग्रेनि मथनाय दारु काष्ठम् ।
* नितरामुह्यते निर्वहणम् । निर्मम-.-५५-यावती व्यापाशीना 1५मा तीय ४२. ।
निर्वाण--.-७४-मोक्ष. * निर्गता ममताऽस्मात् निममः ।।
द्र० अक्षरशब्दः । निमुक्त-यु-१३१२--तरेसी या वाणा सा५.
** निर्वाति आत्माऽत्रेति निर्वाणम । '
निर्वाण0 मुक्तनिर्मोक, 'मुक्तकञ्चुक' ।
मवाते' ।४।२।७९॥ इति साधुः । * निमुच्यते स्म निर्मुक्तः ।
निर्वाण-त्रि.-१४९४-भुरत थयु, शान्त थg निमों क-पु-१३१५-सापनी in.
(शनि आहिनु) द्र० अहिकोशशब्दः ।
* निर्वाति-शाम्यतिस्म निर्वाणोऽग्निः विध्यात * निर्मुच्यते निर्मोकः ।
इत्यर्थ: । 'निर्वाणमवाते' ।४।२।७९॥ इति साधुः. निर्याण-.-७५-भाक्ष.
आदिशब्दात् निर्वाणो मुनिः, निर्वाण मुक्तिः निवद्र० अक्षरशब्दः ।
तिश्च । * निर्यान्ति सर्वदुःखानि अत्र निर्याणम् ।
निर्वाणिन्-.-५०-गव्योपशानामा तीथ"४२. निर्यातन--.-३७१ डिसा. द्र० अपासनशब्दः ।
* निर्वाणमस्ति अस्य निर्वाणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org