________________
निर्वाणी
३९६
अभिधानव्युत्पत्ति
निर्वाणी-स्त्री-४५-१६मा तीथना शासन हवी.
* निर्वाति भक्तानां दुःखाग्निः अनया निर्वाणी। निर्वात-धु-१४९४-५वन विनानी.
* निर्वाति स्म निर्वाता वातः । निर्वाद-धु-२७१-नि.
द्र० अपवादशब्दः । निर्वापण-न.-३७१-हिंसा.
द्र० अपासनशब्दः ।
* 'पै ओ मैं शोषण' इत्यस्य निष्पूर्व स्य णिगि निर्वापणम् । (निर्वापण)--.-३८७-हान.
द्र० अंहतिशब्दः । निर्वासन--३७१-हिसा.
ट्र० अपासनशब्दः ।
* निवसतः प्रयुक्तिः निर्वासनम् । निविष-५-१३१२-२ विनानामगर,
* निवि'षा अजगरादयः ।। निवी रा--स्त्री-५३०-पुत्र विनानी विधवा स्त्री.
- निष्पतिसुता, [अवीरा शि४३]।
* निगतौ वीरौ पतिपुत्रौ अस्या निवी'रा, अवीराऽपि । निर्वृति-त्री-७४-मोक्ष
द्र० अक्षरशब्दः ।
*नि वियते-सुखीभूयतेऽस्यामिति निवृतिः । निर्वृति-स्त्री-१३७०-सुप.
शर्मन्, सात (शात), सौख्य, सुख, [शर्म', शि० २५] ।
* निवरण निवृतिः । निवृत्त-न.-१४८७-सि थये.
- सिद्ध, निष्पन्न ।
* निर्वत ते स्म निवृत्तम् । निवेद-धु-३२१-५श्यात्ता५, राय.
____ * निवेदनं निवेदः । निवेश-धु-३६२-५॥२, भय, भी .
द्र. कमण्याशब्दः ।
* निवि श्यते-भुज्यते निवेशः । निवेश-पु.-६३८-स्त्री कोरेती उपाय
0 उपभोग ।
* निष्पूर्वो विशिरुपभोगाथे वत'ते, निवेशनं निवेशः । नियंथन-न.-१३६३- छिद्र, मिस,
ट्र० कुहरशब्दः ।
* निय॑थ्यन्तेऽनेन निय॑ थनम् । निहारिन-पु-१३९०-सुगन्ध.
द्र० गन्धशब्दः ।
* निह रति अवश्यं निर्हारी । अब यो यं प्रति प्रसिद्धस्तदनुवादेनान्यस्य विधिः एवमन्यत्रापि । निर्वाद-पु.-१३९९-२०६, पान.
द्र० आरवशब्दः ।
* निदिनं निर्हादः । निलय-:.-९९०-५२.
द्र० अगारशब्दः ।
* निलीयन्यतेऽस्मिन् निलयः । निलिम्प-धु-८९(शे० ४)-देव. निलिम्पिका-धु-१२६६ गाय.
द्र० अध्याशब्दः ।
* निलिम्पति निलिम्पा । “निगवादे नि" 1५।१।६२।। इति शः के निलम्पिका । निवसथ- १९६१-गाभ.
द्र० ग्रामशब्दः । निवसन-न.-६७३-जीये परवान वस्त्र.
द्र० अन्तरीयशब्दः ।
* निवस्यतेऽनेन निवसनम् । निवसन-न.-६६७-(शे. १३७)-वस्त्र,
द्र० अंशुकशब्दः । निवह-पु-१४१२-समूह, समुदाय,
द्र० उत्करशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org