________________
auM
प्रक्रियाकोशः ३९७
निशापति * निवहति निवहः ।
द्र० अवलोकनशब्दः । निवाप-५-३०५- तप, तियो भाटे आपेतु * निशाम्यते निशमनं "शमोऽदर्शन" જલાદિ દાન.
।४।२८॥ इत्यत्र दर्शने एव इस्व इति मताश्रयणाद् Oपितृतर्पण ।
हस्वः । * नितरामुप्यते दीयते निवापः । पितॄणां तर्पण निशा-स्त्री-१४१-रात्रि. पितृतर्पणम् ।
द्र० इन्दुकान्ताशब्दः । निवास-धु-९९१-५२.
* निश्यति-तनूकरोति चेष्टा निशा । द्र० अगारशब्दः ।
निशा-स्त्री-४१८-७१६२. * निवसन्ति अस्मिन् निवासः ।
हरिद्रा, काञ्चनी, पीता, वरवर्णि नी । निवीत-न.-८४५-मां पसीना
निशोकर-धु-१०५-यन्द्र. * नियत वीयते स्म निवीतम् ।
द्र. अत्रिग्जशब्दः । निवृत-न.-१४७४-धेशये.
* निशां करोति निशाकरः । 9 परिक्षिप्त, वलयित, परिवेष्टित ।
निशागण--१४३-रात्रीनो समुह. * नितरां वियते निवृतम् ।
0 गणरात्र । निवृत्ति-स्त्री-१५२२- निवृत्ति, ते.
* निशागणो निशासमूहः । द्र० अवरतिशब्दः ।
निशाट-पु-१३२४-धुव3. * निवर्तन निवृत्तिः ।
द्र० उलूकशब्दः । निवेश-पु-१४९९-२यना.
* निशायामटति निशाटः । । रचना, स्थिति ।
निशाटनी-श्री-१३३७-(शि. १२० )-वागण, *निवेशनं निवेशः ।
यामायायु. (निवेश)-धु-९७२-१२.
वगुलिका, मुखविष्ठा, परोष्णी, तैलयायिका । द्र. अधिष्ठानशब्दः।
निशात-न.-१४८४-तीदए ४२ये, नित निवेशन--.-९७२-२.
કરાયેલું શસ્ત્ર. द्र. अधिष्ठानशब्दः ।
द्र० क्ष्णुतशब्दः । * निविशन्तेऽत्र निवेशनम् ।
* निशायते स्म निशातम् । निवेशन-न.-९७२-निगमनु अघ', श्रे०४ नगर. ___* वाचस्पतिस्तु-"निगमस्तु पत्तनाट्टे, तदद्वैतु
निशात्यय-धु-१३९-(शे. १८)-प्रमाता. निवेशनम्", इति विशेषमाह ।
द्र० अहर्मुखशब्दः। निश-स्त्री-१४३-(शे. १८)-रात्रि.
निशान्त--.-९९२-५२. द्र० इन्दुकान्ताशब्दः ।
द्र० अगारशब्दः । * शेषश्चात्र-'निशि चक्रभेदिनी निषद्वरी
* निशाम्यन्ति अस्मिन् निशान्तम् । 'अद्यर्थानिशिथ्या निइ घोरा वासरकन्यका || शताक्षी राक्षसी च्चाधारे' ।५।१।१२॥ इति क्तः, निशाया अन्तोयाम्या, घृताचिस्तामसी तमिः । शार्वरी क्षणिनी नक्तं, ऽत्रेति केचित् ।
शाची वासुरा उशाः ॥१॥ नक्तमव्ययम् । तुङ्गी निशापति-धु-१०४-4-5. देश्याम ; संस्कृतेऽपि ।
द्र. अत्रिहग्जशब्दः । निशमन-न.-५७७-नेते.
* निशायाः पतिः निशापतिः ।
ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org