________________
निशामणि
३९८
अभिधानव्युत्पत्ति(निशामणि)-- १०५-यन्द्र.
* निशुम्भ मथति निशुम्भमथनी । द्र. अत्रिदृग्जशब्दः ।।
(निशेश)-पु-१०४-यन्द्र निशामन-1०-५७६-नेते.
द्र० अत्रिदृग्जशब्दः ।। द्र० अवलोकनशब्दः ।
निश्चय-धु-१३७४-निय. * 'शमिण आलोचने' निशामनम् ।
० निर्णय, अन्त । निशारत्न-न.-१०५-यन्द्र. द्र. अत्रिदृग्जशब्दः ।
* निश्चयनं निश्चयः । *निशाशब्दात रत्न निशारत्नम् । यौगिकत्वात । निषङ्ग-धु-७८१-माय रामानुलायु. निशामणिः ।
5. आसङ्गशब्दः । निशावमन-.-१४६-(शे. २१-५२.
* निषज्ज्यन्ते बाणा अब निषङ्गः । . द्र० अन्धकारशब्दः ।
निषङ्गिन्-पु-७७१ (श. १७)-धनुर्धारी. निशावेदिन्-यु-१३२४-२४ो.
ट्र० तूणिनशब्दः । ट्र० कुक्कुटशब्दः ।
निषद्या-स्त्री-१००२--12, हुआ. * निशां वेदयति ज्ञापयति निशावेदी ।
द्र० अट्टशब्दः । निशाह्वय-५-१४-(शे. २२)- पदा
* निपीदन्ति अस्यां निषद्या । 'समज-' बहुल, (असितपक्ष), [कृष्ण शे. १२२]
।५।३।९९।। इति क्यपू । निशित-12-१४८४-ता६९) ४२ये, नित
निषद्वर-धु-१०९०-हव. राये.
द्र० कदमशब्दः । द्र० क्ष्णुतशद्धः ।
* निषीदन्ति अस्मिन् निषद्वरः कृश * निशायते स्म निशात , निशितम् ।
(उणा-४४१) इति रट् । 'छाशोर्वा' ।४।४।१२।। इति वा इत्वम् ।
निषद्वरी-स्त्री-१४३ (श. १५)-रात्रि. निशीथ-y-१४५-पत्रि .
द्र० इन्दुकान्ताशब्दः। अर्धरात्र, महानिशा, [निःसंपात शि.11] ।
निषद--१४०१-सातभो २१२ (साथीना २१२) * नियत शेरतेऽस्मिन् निशीथः ।
1 [निपाद शि. १२७) निशीथिनी-स्त्री-१४१-रात्रि.
* निषीदन्ति स्वरा अत्र निषधो निषादाख्यः । द्र० इन्दुकान्ताशब्दः ।
यदाह-"निषीदन्ति स्वरा अस्मिन् निषादस्तेन * निशीथोऽस्ति अस्यां निशीथिनी ।
हेतुना ।" निशीथ्या-स्त्री-१४३-(शे. १८)-रात्रि.
निषधा-स्त्री-९८०-नस सजनी सधानी, द्र० इन्दुकान्ताशब्दः ।
નિષધા નગરી. निशुम्भ-पु-३७१-बिसा.
*नितरां स्यन्ति कर्माणि अस्यां निषधा 'ने: द्र० उपासनशब्दः । * निशुम्भनं निशुम्भः ।
स्यतेरधकू' (उणा-२५२) इति अधक् । निशुम्भ-६९९-५-यमा प्रति वासुदेव. निषाद--८९६थामा पुरु५ मने शूद्र २त्रीया * निशुम्भयति शत्रून् निशुम्भः ।
ઉત્પન્ન થયેલ ચાંડાળ. निशुम्भमथनी-स्त्री-२०५ -पावती.
पारशव । द्र० अद्रिजाशब्दः ।
* निषीदति निषादः । ज्वलादित्वात् णः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org