________________
प्रक्रियाकोशः ३९९
निष्ठुर निपाद-धु-९३३-यांडण.
निष्कुट-घु-१११२-बारी, धरनी पासेना मशीयो. द्र० अन्तावसायिनशब्दः ।
0 गृहाराम । * निषीदति इति निषाद : ।
* कुटाद्-गृहाद् निष्क्रान्तो निष्कुटः । निषाद-पु-१४०१-(शि. १२७) सातमी २२. निष्कुह-y-११२२-वृक्षना पासाशवाण भाग, निषद ।
अट२. ॐ यदाह-'निषीदन्ति स्वरा अस्मिन् निषाद
0 कोटर । स्तेन हेतुना' ।
* निष्कुह्यते निष्कुहः । निषादिन्-५-७६२-डायाने i॥२, ७था ५२
निष्क्रम-धु-१५२४-मुदिनु सामय'. सना२.
0 बुद्धिशक्ति । 0 हस्त्यारोह, सादिन , यन्तृ, महामात्र ।
* निष्क्रमण निष्क्रमः । * निषीदति निषादी । निषिद्धकरुचि-५-४५०.-निषेध ४२॥येकी १२तु
निक्रय---३६२-५॥२, मुख्य, भरा. એમાં રચિવાળે,
द्र० कर्मण्याशब्दः । खरु ।
* निक्रयण नी क्रयः ।
निष्क्वाथ-y-४१३-मांसना २स. * निषिद्धा एकत्र रुचिरनेन निषिद्धकाचिः ।।
[] रमक । निष्क-पु.-.-१०४४-सोन.
* निष्क्वाथो मांसस्य, प्रस्तावात् । ट्रक अर्जुनशब्दः । निषीदति मनोऽत्र निष्कः । पुंक्लीबलिङ्गः ।
निष्ट्रय-५-९३४-२०ी ये नति. 'निष्कतुरुक-' (उणा-२६) इति के निपात्यते ।
द्र० किरातशब्दः । निष्कल-धु-४०२--सत्वहित,पाय २लित.
* निर्गता वर्णाश्रमेभ्यो, निष्टयाः । 'निसोगते'
1६।३।१८।। इति त्यच । नष्टबीज ।
निष्ठा-स्त्री--१५१४-समाप्ति. * निर्गत कल रेतोऽस्य निष्कलः ।
निर्वहण । निष्कला-श्री-५३५-8तु विनानी श्री.
ॐ निष्टानं निष्ठा । 0 पुष्पहीना । * निर्गता कला अस्या निकला, निक्रान्ता
निष्ठान-पुन.-३९९-४४ी, 24/. कलाभ्योऽशुद्धिभ्य इति वा ।
0 तेमन, (उपसेचन, क्नोपन)। निष्कषाय-५-५५-मावती चोवीशीन 13भा * नितिष्ठति अन्नमनेन निष्ठानम् । घुक्लीबलिङ्गः नीय ४२.
यद वाचस्यतिः-'तेमने तु निष्ठानोऽस्त्री ।' * निर्गता कषाया अस्मात् निष्कघायः । 'निष्ठीवन'--.-१५२१-थु . निष्कारण-न.-३७२-हिंसा.
ट्र० थूत्कृतशब्दः । द्र० अपासनशब्दः ।
निष्ठुर-न.-२६९-४।२ क्यन, डिन, निय. * 'कृश हिंसा याम्' स्वाणिचि निष्कारणम् ।
पुरुष, रुक्ष, विक्रुष्ट । निष्कासित-धु-४४०-४१२ टेस.
* निशिते तिष्ठति निष्ठुरम् । 'श्वशुरकुकुन्दर'1 अकृष्ट, (निस्सारित)।
(उणा-४२६) इत्युरान्तो निपात्यते । * निष्कास्यते स्म निष्कासितः निःसारित इत्यर्थः।। निष्ठुर-धु-१३८६-४४२, ४हिन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org