________________
निकष
द्र० उत्करशब्दः ।
*निकीर्यते निकरः । आकरोऽपि । निकष-पु.-९०९-सोटीनी ५०२.
1 शाण, कष ।
* निकप्यतेऽनेन निकषः, "गोचरसञ्चर"--1५।४। १३१।। इति घः । निकषा-(अ.)-१५३४- सभीय, पासे.
[ समया, हिरुक् ।
* निकपति निकषा, 'समिण निषिभ्यामाः' (उणा-५९८) इति साधुः । यथा-लड़कां निकपा हनिष्यति ।' निकसात्मज-५-१८७ राक्षस.
द्र० असृक्पशब्दः ।
* नितरां कसति पति गच्छति निकसा, तस्या आत्मजो निकसात्मजः, यौगिकत्वात् नेकसेय इत्यादयः। निकाम-1. १५०५-४- प्रमाणे, तृप्ति થતાં સુધી
द्र० कामशब्दः । * निकाम्यते निकामम् ।
अभिधानव्युत्पत्ति- कुल, कुडङ्ग ।
* निकवन्तेऽस्मिन् निकुञ्जः, “कुधः-" (उणा१२९) इति जः । निकुरम्ब--.-१४१२-सर, समुदाय.
द्र० उकरशब्दः ।
*निकुरति निकुरम्बम्, 'कुट्युन्दि'-(उणा ३२६) इति किदुम्बः । निकृत--३७६-१४, माया.
[] शट, अन्जु, [शण्ट शि. २५] ___ * निकृणोति-हिनस्ति निकृतः । निकृत-पु.-४४१-zinी .
] विप्रकृत ।
* निक्रियते-खलीक्रियते स्म निकृतः । निकृति-श्री-३७७-भाया, सुया.
] माया, शटता, शाटय, कुसूति ।
• निकृष्टा कृतिः निकृतिः । निकृष्ट-.-१४४२-अपम
ट० अणकशब्दः ।
* निकृष्यते निकृष्टम् । निकेतन-न.-९८९-५२.
द्र० अगारशब्दः ।
* निकेतन्ति अत्र निकेतनम् । निक्वण-पु-१४०० २६, पनि.
द्र० आरवशब्दः ।
* निक्वणनं निक्वणः, 'नर्मदगदपठस्वनक्वणः' ॥५॥३॥२६॥ इति वा अल् । निक्षेप-पु-८७०-यापण.
0 उपनिधि, न्यास ।
* निक्षिप्यते भूतलोदी इति निक्षेपः । निखर्व-धु-४५४-वामन, गणे.
खहन, खर्व, खवंशाख, वाहन । [ह्रस्व शे. १०६] ।
* नितरां खर्वति निखर्वः । निखर्व-न.-८७४-६२ भव'.
* दश खर्वाणि निखर्वम् । निखिल-न.-१४३३-समस्त.
निकाय-५-१४१३-समान यायार वाणाना સમુદાય.
* समानशीलानां वृन्दम्, निचीयते निकायः, 'सधेऽनूर्वे' ।५।३।८०॥ इति पञ् कत्वं च. यथा.. वैयाकरणनिकायः, चत्वारो देवनिकाया इति । निकाय्य-धु-९९०-३२.
द्र० अगारशब्दः ।
* नितरां चीयते निकाय्यः, धाय्यापाय्य-' 1५1१।२४।। इति ध्यणि निपात्यते । निकार-.-४४२-५२राम, ति२२॥२.
द्र० अत्याकारशब्दः ।
* निकरण निकारः। निकुञ्ज-धु-१११५-पता28, वेदा वि.40 1યેલું સ્થાન.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org