________________
प्रक्रियाकोशः
द्र० अग्विजशब्दः ।
* नासिकाभवत्वेन नासिक्य वर्ण-सदृशौ नासिक्यौ । अश्विन्या नासिकान्त्रयो से रेतःपातात् उत्पन्नाविति प्रसिद्धिः ।
नासिक्य - न.-५८१- (शे- १२१) नाड.
द्र० गन्धज्ञाशब्दः ।
नासीर - न . - स्त्री - ८०० - भोजरानु बरर, युद्धभां આગળ રહે તે.
1] अग्रयान |
* 'णास शब्दे' नासते नासीरम्, 'जम्बीराभीर'-- ( उणा - ४२२ ) इतीर निपात्यते स्त्रीक्टीलिगोऽयम, वैजयन्ती तु 'नासी स्त्री' इत्याह । नास्तिक- ५ - ४९० - नास्ति, परसोड माहित न
भाननार.
* नास्ति परलोकादीति मतिरस्य नास्तिकः । नास्तिक - ५ - ८६२ यार्वा
बाहस्पत्य, चार्वाक, लौकायतिक, [लौकावितिक शि०-७१ ] ।
* नास्ति पुण्यं पापमिति मतिरस्य नास्तिकः । नाहल - ५ - ९३४ - छति विशेष
६० किरातशब्दः |
* नद्यन्ति वल्कलानि नाहलाः, 'महिलङ्गेदीय श्र'
( उणा - ४६६ ) इत्ययः ।
निःशलाक- १.७४२-४
३८७
निकर
'कावावी -' (उणा - ६३४ ) इत्यणिः, नियोजिता श्रेणि: सोपानपङ्क्तित्रेति वा । निःश्रेणि- स्त्री - १०१३ - निसराणी. ० अधिरोहणीशब्दः ।
निःश्रेयस - २० - ७४ - मोदा.
द्र० उपकरशब्दः । * निर्गतो शलाकाव्यथको निःशलाकम् । निःशेष- त्रि. - १४३३ - ( शि. १२८ ) समस्त, अत्रु.
द्र० अखण्डशब्दः ।
निःशोध्य - २०-१४३६-४२ तिरा વિનાનું શુદ્ધ કરેલું .
" चोक्ष, अनवस्कर ।
* निष्कात शोध्यात् निःशोध्यम् । निश्रेणि स्त्री-१०१३- बहर, नीसरली. ० अधिरोहणीशब्दः ।
निःश्रयति भित्ति निःश्रेणिः, स्त्रीलिङ्गः,
Jain Education International
८० अक्षरशब्दः ।
* निश्चितं श्रेयो निःश्रेयसम् । 'निस श्रेयसः' ||३|१२२|| इति अत्समासान्तः । निःश्वास-पु-१३६८- निःश्वास, सहारनो वास.
[[]] पान, एतन |
* निःश्वसिति अनेन निःश्वासः । निःसम्पात - ५- १४५ - ( शि. ११) - अर्धशत निशीथ, अर्धरात्र, महानिशा ।
निःसरण - १० - ९८२ -घरमा पेसवानीउगवानु પ્રથમ દ્વાર.
!! मुख ।
* निःखियतेऽनेन निःसरणम् ।
निःश्राव - ५ - ३९६-सामाणु योजाना भांड.
० आचामशब्दः । * निःस्राव्यते निःश्राव । निःस्व-५-३५८- निर्धन
० अकिञ्चनशब्दः । * निर्गत स्वमस्य निःस्वः ।
निःस्वन- ५ - १३९९ - २०६, ध्वनि.
३० आरवशब्दः ।
* निःस्वननं निःस्वनः । 'नैन'६-५२|२६||
इत्य ।
निःस्वान -५ - १३९९ २६, ध्वनि.
८० आरवशब्दः । * निःस्वननं निःस्वानः घञ् ।
निकट - न. -५ - १४५० - समीप, पासे. द्र० अन्तिकशब्द: 1
* निबध्नाति निकटम् पुंक्लीवलिङ्गः, 'स' प्रोन्नेः संकीर्ण-' | ७|१|१२५ | इति कटः । निकर - ५ - १४११- समुल, समुदाय,
For Private & Personal Use Only
www.jainelibrary.org